Singular | Dual | Plural | |
Nominative |
श्रोतुरातिः
śroturātiḥ |
श्रोतुराती
śroturātī |
श्रोतुरातयः
śroturātayaḥ |
Vocative |
श्रोतुराते
śroturāte |
श्रोतुराती
śroturātī |
श्रोतुरातयः
śroturātayaḥ |
Accusative |
श्रोतुरातिम्
śroturātim |
श्रोतुराती
śroturātī |
श्रोतुरातीः
śroturātīḥ |
Instrumental |
श्रोतुरात्या
śroturātyā |
श्रोतुरातिभ्याम्
śroturātibhyām |
श्रोतुरातिभिः
śroturātibhiḥ |
Dative |
श्रोतुरातये
śroturātaye श्रोतुरात्यै śroturātyai |
श्रोतुरातिभ्याम्
śroturātibhyām |
श्रोतुरातिभ्यः
śroturātibhyaḥ |
Ablative |
श्रोतुरातेः
śroturāteḥ श्रोतुरात्याः śroturātyāḥ |
श्रोतुरातिभ्याम्
śroturātibhyām |
श्रोतुरातिभ्यः
śroturātibhyaḥ |
Genitive |
श्रोतुरातेः
śroturāteḥ श्रोतुरात्याः śroturātyāḥ |
श्रोतुरात्योः
śroturātyoḥ |
श्रोतुरातीनाम्
śroturātīnām |
Locative |
श्रोतुरातौ
śroturātau श्रोतुरात्याम् śroturātyām |
श्रोतुरात्योः
śroturātyoḥ |
श्रोतुरातिषु
śroturātiṣu |