Singular | Dual | Plural | |
Nominativo |
श्रोतुरातिः
śroturātiḥ |
श्रोतुराती
śroturātī |
श्रोतुरातयः
śroturātayaḥ |
Vocativo |
श्रोतुराते
śroturāte |
श्रोतुराती
śroturātī |
श्रोतुरातयः
śroturātayaḥ |
Acusativo |
श्रोतुरातिम्
śroturātim |
श्रोतुराती
śroturātī |
श्रोतुरातीः
śroturātīḥ |
Instrumental |
श्रोतुरात्या
śroturātyā |
श्रोतुरातिभ्याम्
śroturātibhyām |
श्रोतुरातिभिः
śroturātibhiḥ |
Dativo |
श्रोतुरातये
śroturātaye श्रोतुरात्यै śroturātyai |
श्रोतुरातिभ्याम्
śroturātibhyām |
श्रोतुरातिभ्यः
śroturātibhyaḥ |
Ablativo |
श्रोतुरातेः
śroturāteḥ श्रोतुरात्याः śroturātyāḥ |
श्रोतुरातिभ्याम्
śroturātibhyām |
श्रोतुरातिभ्यः
śroturātibhyaḥ |
Genitivo |
श्रोतुरातेः
śroturāteḥ श्रोतुरात्याः śroturātyāḥ |
श्रोतुरात्योः
śroturātyoḥ |
श्रोतुरातीनाम्
śroturātīnām |
Locativo |
श्रोतुरातौ
śroturātau श्रोतुरात्याम् śroturātyām |
श्रोतुरात्योः
śroturātyoḥ |
श्रोतुरातिषु
śroturātiṣu |