Sanskrit tools

Sanskrit declension


Declension of श्रोत्री śrotrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रोत्री śrotrī
श्रोत्र्यौ śrotryau
श्रोत्र्यः śrotryaḥ
Vocative श्रोत्रि śrotri
श्रोत्र्यौ śrotryau
श्रोत्र्यः śrotryaḥ
Accusative श्रोत्रीम् śrotrīm
श्रोत्र्यौ śrotryau
श्रोत्रीः śrotrīḥ
Instrumental श्रोत्र्या śrotryā
श्रोत्रीभ्याम् śrotrībhyām
श्रोत्रीभिः śrotrībhiḥ
Dative श्रोत्र्यै śrotryai
श्रोत्रीभ्याम् śrotrībhyām
श्रोत्रीभ्यः śrotrībhyaḥ
Ablative श्रोत्र्याः śrotryāḥ
श्रोत्रीभ्याम् śrotrībhyām
श्रोत्रीभ्यः śrotrībhyaḥ
Genitive श्रोत्र्याः śrotryāḥ
श्रोत्र्योः śrotryoḥ
श्रोत्रीणाम् śrotrīṇām
Locative श्रोत्र्याम् śrotryām
श्रोत्र्योः śrotryoḥ
श्रोत्रीषु śrotrīṣu