Sanskrit tools

Sanskrit declension


Declension of श्रोत्रज्ञा śrotrajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रज्ञा śrotrajñā
श्रोत्रज्ञे śrotrajñe
श्रोत्रज्ञाः śrotrajñāḥ
Vocative श्रोत्रज्ञे śrotrajñe
श्रोत्रज्ञे śrotrajñe
श्रोत्रज्ञाः śrotrajñāḥ
Accusative श्रोत्रज्ञाम् śrotrajñām
श्रोत्रज्ञे śrotrajñe
श्रोत्रज्ञाः śrotrajñāḥ
Instrumental श्रोत्रज्ञया śrotrajñayā
श्रोत्रज्ञाभ्याम् śrotrajñābhyām
श्रोत्रज्ञाभिः śrotrajñābhiḥ
Dative श्रोत्रज्ञायै śrotrajñāyai
श्रोत्रज्ञाभ्याम् śrotrajñābhyām
श्रोत्रज्ञाभ्यः śrotrajñābhyaḥ
Ablative श्रोत्रज्ञायाः śrotrajñāyāḥ
श्रोत्रज्ञाभ्याम् śrotrajñābhyām
श्रोत्रज्ञाभ्यः śrotrajñābhyaḥ
Genitive श्रोत्रज्ञायाः śrotrajñāyāḥ
श्रोत्रज्ञयोः śrotrajñayoḥ
श्रोत्रज्ञानाम् śrotrajñānām
Locative श्रोत्रज्ञायाम् śrotrajñāyām
श्रोत्रज्ञयोः śrotrajñayoḥ
श्रोत्रज्ञासु śrotrajñāsu