Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोत्रज्ञा śrotrajñā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोत्रज्ञा śrotrajñā
श्रोत्रज्ञे śrotrajñe
श्रोत्रज्ञाः śrotrajñāḥ
Vocativo श्रोत्रज्ञे śrotrajñe
श्रोत्रज्ञे śrotrajñe
श्रोत्रज्ञाः śrotrajñāḥ
Acusativo श्रोत्रज्ञाम् śrotrajñām
श्रोत्रज्ञे śrotrajñe
श्रोत्रज्ञाः śrotrajñāḥ
Instrumental श्रोत्रज्ञया śrotrajñayā
श्रोत्रज्ञाभ्याम् śrotrajñābhyām
श्रोत्रज्ञाभिः śrotrajñābhiḥ
Dativo श्रोत्रज्ञायै śrotrajñāyai
श्रोत्रज्ञाभ्याम् śrotrajñābhyām
श्रोत्रज्ञाभ्यः śrotrajñābhyaḥ
Ablativo श्रोत्रज्ञायाः śrotrajñāyāḥ
श्रोत्रज्ञाभ्याम् śrotrajñābhyām
श्रोत्रज्ञाभ्यः śrotrajñābhyaḥ
Genitivo श्रोत्रज्ञायाः śrotrajñāyāḥ
श्रोत्रज्ञयोः śrotrajñayoḥ
श्रोत्रज्ञानाम् śrotrajñānām
Locativo श्रोत्रज्ञायाम् śrotrajñāyām
श्रोत्रज्ञयोः śrotrajñayoḥ
श्रोत्रज्ञासु śrotrajñāsu