| Singular | Dual | Plural |
Nominative |
श्रोत्रपरम्परा
śrotraparamparā
|
श्रोत्रपरम्परे
śrotraparampare
|
श्रोत्रपरम्पराः
śrotraparamparāḥ
|
Vocative |
श्रोत्रपरम्परे
śrotraparampare
|
श्रोत्रपरम्परे
śrotraparampare
|
श्रोत्रपरम्पराः
śrotraparamparāḥ
|
Accusative |
श्रोत्रपरम्पराम्
śrotraparamparām
|
श्रोत्रपरम्परे
śrotraparampare
|
श्रोत्रपरम्पराः
śrotraparamparāḥ
|
Instrumental |
श्रोत्रपरम्परया
śrotraparamparayā
|
श्रोत्रपरम्पराभ्याम्
śrotraparamparābhyām
|
श्रोत्रपरम्पराभिः
śrotraparamparābhiḥ
|
Dative |
श्रोत्रपरम्परायै
śrotraparamparāyai
|
श्रोत्रपरम्पराभ्याम्
śrotraparamparābhyām
|
श्रोत्रपरम्पराभ्यः
śrotraparamparābhyaḥ
|
Ablative |
श्रोत्रपरम्परायाः
śrotraparamparāyāḥ
|
श्रोत्रपरम्पराभ्याम्
śrotraparamparābhyām
|
श्रोत्रपरम्पराभ्यः
śrotraparamparābhyaḥ
|
Genitive |
श्रोत्रपरम्परायाः
śrotraparamparāyāḥ
|
श्रोत्रपरम्परयोः
śrotraparamparayoḥ
|
श्रोत्रपरम्पराणाम्
śrotraparamparāṇām
|
Locative |
श्रोत्रपरम्परायाम्
śrotraparamparāyām
|
श्रोत्रपरम्परयोः
śrotraparamparayoḥ
|
श्रोत्रपरम्परासु
śrotraparamparāsu
|