Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोत्रपरम्परा śrotraparamparā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोत्रपरम्परा śrotraparamparā
श्रोत्रपरम्परे śrotraparampare
श्रोत्रपरम्पराः śrotraparamparāḥ
Vocativo श्रोत्रपरम्परे śrotraparampare
श्रोत्रपरम्परे śrotraparampare
श्रोत्रपरम्पराः śrotraparamparāḥ
Acusativo श्रोत्रपरम्पराम् śrotraparamparām
श्रोत्रपरम्परे śrotraparampare
श्रोत्रपरम्पराः śrotraparamparāḥ
Instrumental श्रोत्रपरम्परया śrotraparamparayā
श्रोत्रपरम्पराभ्याम् śrotraparamparābhyām
श्रोत्रपरम्पराभिः śrotraparamparābhiḥ
Dativo श्रोत्रपरम्परायै śrotraparamparāyai
श्रोत्रपरम्पराभ्याम् śrotraparamparābhyām
श्रोत्रपरम्पराभ्यः śrotraparamparābhyaḥ
Ablativo श्रोत्रपरम्परायाः śrotraparamparāyāḥ
श्रोत्रपरम्पराभ्याम् śrotraparamparābhyām
श्रोत्रपरम्पराभ्यः śrotraparamparābhyaḥ
Genitivo श्रोत्रपरम्परायाः śrotraparamparāyāḥ
श्रोत्रपरम्परयोः śrotraparamparayoḥ
श्रोत्रपरम्पराणाम् śrotraparamparāṇām
Locativo श्रोत्रपरम्परायाम् śrotraparamparāyām
श्रोत्रपरम्परयोः śrotraparamparayoḥ
श्रोत्रपरम्परासु śrotraparamparāsu