Sanskrit tools

Sanskrit declension


Declension of श्रोत्रपालि śrotrapāli, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रपालिः śrotrapāliḥ
श्रोत्रपाली śrotrapālī
श्रोत्रपालयः śrotrapālayaḥ
Vocative श्रोत्रपाले śrotrapāle
श्रोत्रपाली śrotrapālī
श्रोत्रपालयः śrotrapālayaḥ
Accusative श्रोत्रपालिम् śrotrapālim
श्रोत्रपाली śrotrapālī
श्रोत्रपालीः śrotrapālīḥ
Instrumental श्रोत्रपाल्या śrotrapālyā
श्रोत्रपालिभ्याम् śrotrapālibhyām
श्रोत्रपालिभिः śrotrapālibhiḥ
Dative श्रोत्रपालये śrotrapālaye
श्रोत्रपाल्यै śrotrapālyai
श्रोत्रपालिभ्याम् śrotrapālibhyām
श्रोत्रपालिभ्यः śrotrapālibhyaḥ
Ablative श्रोत्रपालेः śrotrapāleḥ
श्रोत्रपाल्याः śrotrapālyāḥ
श्रोत्रपालिभ्याम् śrotrapālibhyām
श्रोत्रपालिभ्यः śrotrapālibhyaḥ
Genitive श्रोत्रपालेः śrotrapāleḥ
श्रोत्रपाल्याः śrotrapālyāḥ
श्रोत्रपाल्योः śrotrapālyoḥ
श्रोत्रपालीनाम् śrotrapālīnām
Locative श्रोत्रपालौ śrotrapālau
श्रोत्रपाल्याम् śrotrapālyām
श्रोत्रपाल्योः śrotrapālyoḥ
श्रोत्रपालिषु śrotrapāliṣu