Singular | Dual | Plural | |
Nominativo |
श्रोत्रपालिः
śrotrapāliḥ |
श्रोत्रपाली
śrotrapālī |
श्रोत्रपालयः
śrotrapālayaḥ |
Vocativo |
श्रोत्रपाले
śrotrapāle |
श्रोत्रपाली
śrotrapālī |
श्रोत्रपालयः
śrotrapālayaḥ |
Acusativo |
श्रोत्रपालिम्
śrotrapālim |
श्रोत्रपाली
śrotrapālī |
श्रोत्रपालीः
śrotrapālīḥ |
Instrumental |
श्रोत्रपाल्या
śrotrapālyā |
श्रोत्रपालिभ्याम्
śrotrapālibhyām |
श्रोत्रपालिभिः
śrotrapālibhiḥ |
Dativo |
श्रोत्रपालये
śrotrapālaye श्रोत्रपाल्यै śrotrapālyai |
श्रोत्रपालिभ्याम्
śrotrapālibhyām |
श्रोत्रपालिभ्यः
śrotrapālibhyaḥ |
Ablativo |
श्रोत्रपालेः
śrotrapāleḥ श्रोत्रपाल्याः śrotrapālyāḥ |
श्रोत्रपालिभ्याम्
śrotrapālibhyām |
श्रोत्रपालिभ्यः
śrotrapālibhyaḥ |
Genitivo |
श्रोत्रपालेः
śrotrapāleḥ श्रोत्रपाल्याः śrotrapālyāḥ |
श्रोत्रपाल्योः
śrotrapālyoḥ |
श्रोत्रपालीनाम्
śrotrapālīnām |
Locativo |
श्रोत्रपालौ
śrotrapālau श्रोत्रपाल्याम् śrotrapālyām |
श्रोत्रपाल्योः
śrotrapālyoḥ |
श्रोत्रपालिषु
śrotrapāliṣu |