Sanskrit tools

Sanskrit declension


Declension of श्रोत्रमयी śrotramayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रोत्रमयी śrotramayī
श्रोत्रमय्यौ śrotramayyau
श्रोत्रमय्यः śrotramayyaḥ
Vocative श्रोत्रमयि śrotramayi
श्रोत्रमय्यौ śrotramayyau
श्रोत्रमय्यः śrotramayyaḥ
Accusative श्रोत्रमयीम् śrotramayīm
श्रोत्रमय्यौ śrotramayyau
श्रोत्रमयीः śrotramayīḥ
Instrumental श्रोत्रमय्या śrotramayyā
श्रोत्रमयीभ्याम् śrotramayībhyām
श्रोत्रमयीभिः śrotramayībhiḥ
Dative श्रोत्रमय्यै śrotramayyai
श्रोत्रमयीभ्याम् śrotramayībhyām
श्रोत्रमयीभ्यः śrotramayībhyaḥ
Ablative श्रोत्रमय्याः śrotramayyāḥ
श्रोत्रमयीभ्याम् śrotramayībhyām
श्रोत्रमयीभ्यः śrotramayībhyaḥ
Genitive श्रोत्रमय्याः śrotramayyāḥ
श्रोत्रमय्योः śrotramayyoḥ
श्रोत्रमयीणाम् śrotramayīṇām
Locative श्रोत्रमय्याम् śrotramayyām
श्रोत्रमय्योः śrotramayyoḥ
श्रोत्रमयीषु śrotramayīṣu