Sanskrit tools

Sanskrit declension


Declension of श्रोत्रवती śrotravatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रोत्रवती śrotravatī
श्रोत्रवत्यौ śrotravatyau
श्रोत्रवत्यः śrotravatyaḥ
Vocative श्रोत्रवति śrotravati
श्रोत्रवत्यौ śrotravatyau
श्रोत्रवत्यः śrotravatyaḥ
Accusative श्रोत्रवतीम् śrotravatīm
श्रोत्रवत्यौ śrotravatyau
श्रोत्रवतीः śrotravatīḥ
Instrumental श्रोत्रवत्या śrotravatyā
श्रोत्रवतीभ्याम् śrotravatībhyām
श्रोत्रवतीभिः śrotravatībhiḥ
Dative श्रोत्रवत्यै śrotravatyai
श्रोत्रवतीभ्याम् śrotravatībhyām
श्रोत्रवतीभ्यः śrotravatībhyaḥ
Ablative श्रोत्रवत्याः śrotravatyāḥ
श्रोत्रवतीभ्याम् śrotravatībhyām
श्रोत्रवतीभ्यः śrotravatībhyaḥ
Genitive श्रोत्रवत्याः śrotravatyāḥ
श्रोत्रवत्योः śrotravatyoḥ
श्रोत्रवतीनाम् śrotravatīnām
Locative श्रोत्रवत्याम् śrotravatyām
श्रोत्रवत्योः śrotravatyoḥ
श्रोत्रवतीषु śrotravatīṣu