Sanskrit tools

Sanskrit declension


Declension of श्रोत्रवर्त्मन् śrotravartman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative श्रोत्रवर्त्म śrotravartma
श्रोत्रवर्त्मनी śrotravartmanī
श्रोत्रवर्त्मानि śrotravartmāni
Vocative श्रोत्रवर्त्म śrotravartma
श्रोत्रवर्त्मन् śrotravartman
श्रोत्रवर्त्मनी śrotravartmanī
श्रोत्रवर्त्मानि śrotravartmāni
Accusative श्रोत्रवर्त्म śrotravartma
श्रोत्रवर्त्मनी śrotravartmanī
श्रोत्रवर्त्मानि śrotravartmāni
Instrumental श्रोत्रवर्त्मना śrotravartmanā
श्रोत्रवर्त्मभ्याम् śrotravartmabhyām
श्रोत्रवर्त्मभिः śrotravartmabhiḥ
Dative श्रोत्रवर्त्मने śrotravartmane
श्रोत्रवर्त्मभ्याम् śrotravartmabhyām
श्रोत्रवर्त्मभ्यः śrotravartmabhyaḥ
Ablative श्रोत्रवर्त्मनः śrotravartmanaḥ
श्रोत्रवर्त्मभ्याम् śrotravartmabhyām
श्रोत्रवर्त्मभ्यः śrotravartmabhyaḥ
Genitive श्रोत्रवर्त्मनः śrotravartmanaḥ
श्रोत्रवर्त्मनोः śrotravartmanoḥ
श्रोत्रवर्त्मनाम् śrotravartmanām
Locative श्रोत्रवर्त्मनि śrotravartmani
श्रोत्रवर्त्मनोः śrotravartmanoḥ
श्रोत्रवर्त्मसु śrotravartmasu