Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोत्रवर्त्मन् śrotravartman, n.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo श्रोत्रवर्त्म śrotravartma
श्रोत्रवर्त्मनी śrotravartmanī
श्रोत्रवर्त्मानि śrotravartmāni
Vocativo श्रोत्रवर्त्म śrotravartma
श्रोत्रवर्त्मन् śrotravartman
श्रोत्रवर्त्मनी śrotravartmanī
श्रोत्रवर्त्मानि śrotravartmāni
Acusativo श्रोत्रवर्त्म śrotravartma
श्रोत्रवर्त्मनी śrotravartmanī
श्रोत्रवर्त्मानि śrotravartmāni
Instrumental श्रोत्रवर्त्मना śrotravartmanā
श्रोत्रवर्त्मभ्याम् śrotravartmabhyām
श्रोत्रवर्त्मभिः śrotravartmabhiḥ
Dativo श्रोत्रवर्त्मने śrotravartmane
श्रोत्रवर्त्मभ्याम् śrotravartmabhyām
श्रोत्रवर्त्मभ्यः śrotravartmabhyaḥ
Ablativo श्रोत्रवर्त्मनः śrotravartmanaḥ
श्रोत्रवर्त्मभ्याम् śrotravartmabhyām
श्रोत्रवर्त्मभ्यः śrotravartmabhyaḥ
Genitivo श्रोत्रवर्त्मनः śrotravartmanaḥ
श्रोत्रवर्त्मनोः śrotravartmanoḥ
श्रोत्रवर्त्मनाम् śrotravartmanām
Locativo श्रोत्रवर्त्मनि śrotravartmani
श्रोत्रवर्त्मनोः śrotravartmanoḥ
श्रोत्रवर्त्मसु śrotravartmasu