Sanskrit tools

Sanskrit declension


Declension of श्रोत्रवादिन् śrotravādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative श्रोत्रवादी śrotravādī
श्रोत्रवादिनौ śrotravādinau
श्रोत्रवादिनः śrotravādinaḥ
Vocative श्रोत्रवादिन् śrotravādin
श्रोत्रवादिनौ śrotravādinau
श्रोत्रवादिनः śrotravādinaḥ
Accusative श्रोत्रवादिनम् śrotravādinam
श्रोत्रवादिनौ śrotravādinau
श्रोत्रवादिनः śrotravādinaḥ
Instrumental श्रोत्रवादिना śrotravādinā
श्रोत्रवादिभ्याम् śrotravādibhyām
श्रोत्रवादिभिः śrotravādibhiḥ
Dative श्रोत्रवादिने śrotravādine
श्रोत्रवादिभ्याम् śrotravādibhyām
श्रोत्रवादिभ्यः śrotravādibhyaḥ
Ablative श्रोत्रवादिनः śrotravādinaḥ
श्रोत्रवादिभ्याम् śrotravādibhyām
श्रोत्रवादिभ्यः śrotravādibhyaḥ
Genitive श्रोत्रवादिनः śrotravādinaḥ
श्रोत्रवादिनोः śrotravādinoḥ
श्रोत्रवादिनाम् śrotravādinām
Locative श्रोत्रवादिनि śrotravādini
श्रोत्रवादिनोः śrotravādinoḥ
श्रोत्रवादिषु śrotravādiṣu