Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रोत्रवादिन् śrotravādin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo श्रोत्रवादी śrotravādī
श्रोत्रवादिनौ śrotravādinau
श्रोत्रवादिनः śrotravādinaḥ
Vocativo श्रोत्रवादिन् śrotravādin
श्रोत्रवादिनौ śrotravādinau
श्रोत्रवादिनः śrotravādinaḥ
Acusativo श्रोत्रवादिनम् śrotravādinam
श्रोत्रवादिनौ śrotravādinau
श्रोत्रवादिनः śrotravādinaḥ
Instrumental श्रोत्रवादिना śrotravādinā
श्रोत्रवादिभ्याम् śrotravādibhyām
श्रोत्रवादिभिः śrotravādibhiḥ
Dativo श्रोत्रवादिने śrotravādine
श्रोत्रवादिभ्याम् śrotravādibhyām
श्रोत्रवादिभ्यः śrotravādibhyaḥ
Ablativo श्रोत्रवादिनः śrotravādinaḥ
श्रोत्रवादिभ्याम् śrotravādibhyām
श्रोत्रवादिभ्यः śrotravādibhyaḥ
Genitivo श्रोत्रवादिनः śrotravādinaḥ
श्रोत्रवादिनोः śrotravādinoḥ
श्रोत्रवादिनाम् śrotravādinām
Locativo श्रोत्रवादिनि śrotravādini
श्रोत्रवादिनोः śrotravādinoḥ
श्रोत्रवादिषु śrotravādiṣu