| Singular | Dual | Plural |
Nominative |
श्रोत्रशुक्तिपुटः
śrotraśuktipuṭaḥ
|
श्रोत्रशुक्तिपुटौ
śrotraśuktipuṭau
|
श्रोत्रशुक्तिपुटाः
śrotraśuktipuṭāḥ
|
Vocative |
श्रोत्रशुक्तिपुट
śrotraśuktipuṭa
|
श्रोत्रशुक्तिपुटौ
śrotraśuktipuṭau
|
श्रोत्रशुक्तिपुटाः
śrotraśuktipuṭāḥ
|
Accusative |
श्रोत्रशुक्तिपुटम्
śrotraśuktipuṭam
|
श्रोत्रशुक्तिपुटौ
śrotraśuktipuṭau
|
श्रोत्रशुक्तिपुटान्
śrotraśuktipuṭān
|
Instrumental |
श्रोत्रशुक्तिपुटेन
śrotraśuktipuṭena
|
श्रोत्रशुक्तिपुटाभ्याम्
śrotraśuktipuṭābhyām
|
श्रोत्रशुक्तिपुटैः
śrotraśuktipuṭaiḥ
|
Dative |
श्रोत्रशुक्तिपुटाय
śrotraśuktipuṭāya
|
श्रोत्रशुक्तिपुटाभ्याम्
śrotraśuktipuṭābhyām
|
श्रोत्रशुक्तिपुटेभ्यः
śrotraśuktipuṭebhyaḥ
|
Ablative |
श्रोत्रशुक्तिपुटात्
śrotraśuktipuṭāt
|
श्रोत्रशुक्तिपुटाभ्याम्
śrotraśuktipuṭābhyām
|
श्रोत्रशुक्तिपुटेभ्यः
śrotraśuktipuṭebhyaḥ
|
Genitive |
श्रोत्रशुक्तिपुटस्य
śrotraśuktipuṭasya
|
श्रोत्रशुक्तिपुटयोः
śrotraśuktipuṭayoḥ
|
श्रोत्रशुक्तिपुटानाम्
śrotraśuktipuṭānām
|
Locative |
श्रोत्रशुक्तिपुटे
śrotraśuktipuṭe
|
श्रोत्रशुक्तिपुटयोः
śrotraśuktipuṭayoḥ
|
श्रोत्रशुक्तिपुटेषु
śrotraśuktipuṭeṣu
|