Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रोत्रशुक्तिपुट śrotraśuktipuṭa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोत्रशुक्तिपुटः śrotraśuktipuṭaḥ
श्रोत्रशुक्तिपुटौ śrotraśuktipuṭau
श्रोत्रशुक्तिपुटाः śrotraśuktipuṭāḥ
Vocativo श्रोत्रशुक्तिपुट śrotraśuktipuṭa
श्रोत्रशुक्तिपुटौ śrotraśuktipuṭau
श्रोत्रशुक्तिपुटाः śrotraśuktipuṭāḥ
Acusativo श्रोत्रशुक्तिपुटम् śrotraśuktipuṭam
श्रोत्रशुक्तिपुटौ śrotraśuktipuṭau
श्रोत्रशुक्तिपुटान् śrotraśuktipuṭān
Instrumental श्रोत्रशुक्तिपुटेन śrotraśuktipuṭena
श्रोत्रशुक्तिपुटाभ्याम् śrotraśuktipuṭābhyām
श्रोत्रशुक्तिपुटैः śrotraśuktipuṭaiḥ
Dativo श्रोत्रशुक्तिपुटाय śrotraśuktipuṭāya
श्रोत्रशुक्तिपुटाभ्याम् śrotraśuktipuṭābhyām
श्रोत्रशुक्तिपुटेभ्यः śrotraśuktipuṭebhyaḥ
Ablativo श्रोत्रशुक्तिपुटात् śrotraśuktipuṭāt
श्रोत्रशुक्तिपुटाभ्याम् śrotraśuktipuṭābhyām
श्रोत्रशुक्तिपुटेभ्यः śrotraśuktipuṭebhyaḥ
Genitivo श्रोत्रशुक्तिपुटस्य śrotraśuktipuṭasya
श्रोत्रशुक्तिपुटयोः śrotraśuktipuṭayoḥ
श्रोत्रशुक्तिपुटानाम् śrotraśuktipuṭānām
Locativo श्रोत्रशुक्तिपुटे śrotraśuktipuṭe
श्रोत्रशुक्तिपुटयोः śrotraśuktipuṭayoḥ
श्रोत्रशुक्तिपुटेषु śrotraśuktipuṭeṣu