Sanskrit tools

Sanskrit declension


Declension of श्रोत्रस्विनी śrotrasvinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रोत्रस्विनी śrotrasvinī
श्रोत्रस्विन्यौ śrotrasvinyau
श्रोत्रस्विन्यः śrotrasvinyaḥ
Vocative श्रोत्रस्विनि śrotrasvini
श्रोत्रस्विन्यौ śrotrasvinyau
श्रोत्रस्विन्यः śrotrasvinyaḥ
Accusative श्रोत्रस्विनीम् śrotrasvinīm
श्रोत्रस्विन्यौ śrotrasvinyau
श्रोत्रस्विनीः śrotrasvinīḥ
Instrumental श्रोत्रस्विन्या śrotrasvinyā
श्रोत्रस्विनीभ्याम् śrotrasvinībhyām
श्रोत्रस्विनीभिः śrotrasvinībhiḥ
Dative श्रोत्रस्विन्यै śrotrasvinyai
श्रोत्रस्विनीभ्याम् śrotrasvinībhyām
श्रोत्रस्विनीभ्यः śrotrasvinībhyaḥ
Ablative श्रोत्रस्विन्याः śrotrasvinyāḥ
श्रोत्रस्विनीभ्याम् śrotrasvinībhyām
श्रोत्रस्विनीभ्यः śrotrasvinībhyaḥ
Genitive श्रोत्रस्विन्याः śrotrasvinyāḥ
श्रोत्रस्विन्योः śrotrasvinyoḥ
श्रोत्रस्विनीनाम् śrotrasvinīnām
Locative श्रोत्रस्विन्याम् śrotrasvinyām
श्रोत्रस्विन्योः śrotrasvinyoḥ
श्रोत्रस्विनीषु śrotrasvinīṣu