Sanskrit tools

Sanskrit declension


Declension of श्रोत्रहारिणी śrotrahāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रोत्रहारिणी śrotrahāriṇī
श्रोत्रहारिण्यौ śrotrahāriṇyau
श्रोत्रहारिण्यः śrotrahāriṇyaḥ
Vocative श्रोत्रहारिणि śrotrahāriṇi
श्रोत्रहारिण्यौ śrotrahāriṇyau
श्रोत्रहारिण्यः śrotrahāriṇyaḥ
Accusative श्रोत्रहारिणीम् śrotrahāriṇīm
श्रोत्रहारिण्यौ śrotrahāriṇyau
श्रोत्रहारिणीः śrotrahāriṇīḥ
Instrumental श्रोत्रहारिण्या śrotrahāriṇyā
श्रोत्रहारिणीभ्याम् śrotrahāriṇībhyām
श्रोत्रहारिणीभिः śrotrahāriṇībhiḥ
Dative श्रोत्रहारिण्यै śrotrahāriṇyai
श्रोत्रहारिणीभ्याम् śrotrahāriṇībhyām
श्रोत्रहारिणीभ्यः śrotrahāriṇībhyaḥ
Ablative श्रोत्रहारिण्याः śrotrahāriṇyāḥ
श्रोत्रहारिणीभ्याम् śrotrahāriṇībhyām
श्रोत्रहारिणीभ्यः śrotrahāriṇībhyaḥ
Genitive श्रोत्रहारिण्याः śrotrahāriṇyāḥ
श्रोत्रहारिण्योः śrotrahāriṇyoḥ
श्रोत्रहारिणीनाम् śrotrahāriṇīnām
Locative श्रोत्रहारिण्याम् śrotrahāriṇyām
श्रोत्रहारिण्योः śrotrahāriṇyoḥ
श्रोत्रहारिणीषु śrotrahāriṇīṣu