Sanskrit tools

Sanskrit declension


Declension of श्रोत्रहीना śrotrahīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रहीना śrotrahīnā
श्रोत्रहीने śrotrahīne
श्रोत्रहीनाः śrotrahīnāḥ
Vocative श्रोत्रहीने śrotrahīne
श्रोत्रहीने śrotrahīne
श्रोत्रहीनाः śrotrahīnāḥ
Accusative श्रोत्रहीनाम् śrotrahīnām
श्रोत्रहीने śrotrahīne
श्रोत्रहीनाः śrotrahīnāḥ
Instrumental श्रोत्रहीनया śrotrahīnayā
श्रोत्रहीनाभ्याम् śrotrahīnābhyām
श्रोत्रहीनाभिः śrotrahīnābhiḥ
Dative श्रोत्रहीनायै śrotrahīnāyai
श्रोत्रहीनाभ्याम् śrotrahīnābhyām
श्रोत्रहीनाभ्यः śrotrahīnābhyaḥ
Ablative श्रोत्रहीनायाः śrotrahīnāyāḥ
श्रोत्रहीनाभ्याम् śrotrahīnābhyām
श्रोत्रहीनाभ्यः śrotrahīnābhyaḥ
Genitive श्रोत्रहीनायाः śrotrahīnāyāḥ
श्रोत्रहीनयोः śrotrahīnayoḥ
श्रोत्रहीनानाम् śrotrahīnānām
Locative श्रोत्रहीनायाम् śrotrahīnāyām
श्रोत्रहीनयोः śrotrahīnayoḥ
श्रोत्रहीनासु śrotrahīnāsu