| Singular | Dual | Plural |
Nominative |
श्रोत्रहीना
śrotrahīnā
|
श्रोत्रहीने
śrotrahīne
|
श्रोत्रहीनाः
śrotrahīnāḥ
|
Vocative |
श्रोत्रहीने
śrotrahīne
|
श्रोत्रहीने
śrotrahīne
|
श्रोत्रहीनाः
śrotrahīnāḥ
|
Accusative |
श्रोत्रहीनाम्
śrotrahīnām
|
श्रोत्रहीने
śrotrahīne
|
श्रोत्रहीनाः
śrotrahīnāḥ
|
Instrumental |
श्रोत्रहीनया
śrotrahīnayā
|
श्रोत्रहीनाभ्याम्
śrotrahīnābhyām
|
श्रोत्रहीनाभिः
śrotrahīnābhiḥ
|
Dative |
श्रोत्रहीनायै
śrotrahīnāyai
|
श्रोत्रहीनाभ्याम्
śrotrahīnābhyām
|
श्रोत्रहीनाभ्यः
śrotrahīnābhyaḥ
|
Ablative |
श्रोत्रहीनायाः
śrotrahīnāyāḥ
|
श्रोत्रहीनाभ्याम्
śrotrahīnābhyām
|
श्रोत्रहीनाभ्यः
śrotrahīnābhyaḥ
|
Genitive |
श्रोत्रहीनायाः
śrotrahīnāyāḥ
|
श्रोत्रहीनयोः
śrotrahīnayoḥ
|
श्रोत्रहीनानाम्
śrotrahīnānām
|
Locative |
श्रोत्रहीनायाम्
śrotrahīnāyām
|
श्रोत्रहीनयोः
śrotrahīnayoḥ
|
श्रोत्रहीनासु
śrotrahīnāsu
|