| Singular | Dual | Plural |
Nominativo |
श्रोत्रहीना
śrotrahīnā
|
श्रोत्रहीने
śrotrahīne
|
श्रोत्रहीनाः
śrotrahīnāḥ
|
Vocativo |
श्रोत्रहीने
śrotrahīne
|
श्रोत्रहीने
śrotrahīne
|
श्रोत्रहीनाः
śrotrahīnāḥ
|
Acusativo |
श्रोत्रहीनाम्
śrotrahīnām
|
श्रोत्रहीने
śrotrahīne
|
श्रोत्रहीनाः
śrotrahīnāḥ
|
Instrumental |
श्रोत्रहीनया
śrotrahīnayā
|
श्रोत्रहीनाभ्याम्
śrotrahīnābhyām
|
श्रोत्रहीनाभिः
śrotrahīnābhiḥ
|
Dativo |
श्रोत्रहीनायै
śrotrahīnāyai
|
श्रोत्रहीनाभ्याम्
śrotrahīnābhyām
|
श्रोत्रहीनाभ्यः
śrotrahīnābhyaḥ
|
Ablativo |
श्रोत्रहीनायाः
śrotrahīnāyāḥ
|
श्रोत्रहीनाभ्याम्
śrotrahīnābhyām
|
श्रोत्रहीनाभ्यः
śrotrahīnābhyaḥ
|
Genitivo |
श्रोत्रहीनायाः
śrotrahīnāyāḥ
|
श्रोत्रहीनयोः
śrotrahīnayoḥ
|
श्रोत्रहीनानाम्
śrotrahīnānām
|
Locativo |
श्रोत्रहीनायाम्
śrotrahīnāyām
|
श्रोत्रहीनयोः
śrotrahīnayoḥ
|
श्रोत्रहीनासु
śrotrahīnāsu
|