| Singular | Dual | Plural |
Nominative |
श्रोत्रानुकूला
śrotrānukūlā
|
श्रोत्रानुकूले
śrotrānukūle
|
श्रोत्रानुकूलाः
śrotrānukūlāḥ
|
Vocative |
श्रोत्रानुकूले
śrotrānukūle
|
श्रोत्रानुकूले
śrotrānukūle
|
श्रोत्रानुकूलाः
śrotrānukūlāḥ
|
Accusative |
श्रोत्रानुकूलाम्
śrotrānukūlām
|
श्रोत्रानुकूले
śrotrānukūle
|
श्रोत्रानुकूलाः
śrotrānukūlāḥ
|
Instrumental |
श्रोत्रानुकूलया
śrotrānukūlayā
|
श्रोत्रानुकूलाभ्याम्
śrotrānukūlābhyām
|
श्रोत्रानुकूलाभिः
śrotrānukūlābhiḥ
|
Dative |
श्रोत्रानुकूलायै
śrotrānukūlāyai
|
श्रोत्रानुकूलाभ्याम्
śrotrānukūlābhyām
|
श्रोत्रानुकूलाभ्यः
śrotrānukūlābhyaḥ
|
Ablative |
श्रोत्रानुकूलायाः
śrotrānukūlāyāḥ
|
श्रोत्रानुकूलाभ्याम्
śrotrānukūlābhyām
|
श्रोत्रानुकूलाभ्यः
śrotrānukūlābhyaḥ
|
Genitive |
श्रोत्रानुकूलायाः
śrotrānukūlāyāḥ
|
श्रोत्रानुकूलयोः
śrotrānukūlayoḥ
|
श्रोत्रानुकूलानाम्
śrotrānukūlānām
|
Locative |
श्रोत्रानुकूलायाम्
śrotrānukūlāyām
|
श्रोत्रानुकूलयोः
śrotrānukūlayoḥ
|
श्रोत्रानुकूलासु
śrotrānukūlāsu
|