Sanskrit tools

Sanskrit declension


Declension of श्रोत्रानुकूला śrotrānukūlā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रानुकूला śrotrānukūlā
श्रोत्रानुकूले śrotrānukūle
श्रोत्रानुकूलाः śrotrānukūlāḥ
Vocative श्रोत्रानुकूले śrotrānukūle
श्रोत्रानुकूले śrotrānukūle
श्रोत्रानुकूलाः śrotrānukūlāḥ
Accusative श्रोत्रानुकूलाम् śrotrānukūlām
श्रोत्रानुकूले śrotrānukūle
श्रोत्रानुकूलाः śrotrānukūlāḥ
Instrumental श्रोत्रानुकूलया śrotrānukūlayā
श्रोत्रानुकूलाभ्याम् śrotrānukūlābhyām
श्रोत्रानुकूलाभिः śrotrānukūlābhiḥ
Dative श्रोत्रानुकूलायै śrotrānukūlāyai
श्रोत्रानुकूलाभ्याम् śrotrānukūlābhyām
श्रोत्रानुकूलाभ्यः śrotrānukūlābhyaḥ
Ablative श्रोत्रानुकूलायाः śrotrānukūlāyāḥ
श्रोत्रानुकूलाभ्याम् śrotrānukūlābhyām
श्रोत्रानुकूलाभ्यः śrotrānukūlābhyaḥ
Genitive श्रोत्रानुकूलायाः śrotrānukūlāyāḥ
श्रोत्रानुकूलयोः śrotrānukūlayoḥ
श्रोत्रानुकूलानाम् śrotrānukūlānām
Locative श्रोत्रानुकूलायाम् śrotrānukūlāyām
श्रोत्रानुकूलयोः śrotrānukūlayoḥ
श्रोत्रानुकूलासु śrotrānukūlāsu