Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोत्रानुकूला śrotrānukūlā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोत्रानुकूला śrotrānukūlā
श्रोत्रानुकूले śrotrānukūle
श्रोत्रानुकूलाः śrotrānukūlāḥ
Vocativo श्रोत्रानुकूले śrotrānukūle
श्रोत्रानुकूले śrotrānukūle
श्रोत्रानुकूलाः śrotrānukūlāḥ
Acusativo श्रोत्रानुकूलाम् śrotrānukūlām
श्रोत्रानुकूले śrotrānukūle
श्रोत्रानुकूलाः śrotrānukūlāḥ
Instrumental श्रोत्रानुकूलया śrotrānukūlayā
श्रोत्रानुकूलाभ्याम् śrotrānukūlābhyām
श्रोत्रानुकूलाभिः śrotrānukūlābhiḥ
Dativo श्रोत्रानुकूलायै śrotrānukūlāyai
श्रोत्रानुकूलाभ्याम् śrotrānukūlābhyām
श्रोत्रानुकूलाभ्यः śrotrānukūlābhyaḥ
Ablativo श्रोत्रानुकूलायाः śrotrānukūlāyāḥ
श्रोत्रानुकूलाभ्याम् śrotrānukūlābhyām
श्रोत्रानुकूलाभ्यः śrotrānukūlābhyaḥ
Genitivo श्रोत्रानुकूलायाः śrotrānukūlāyāḥ
श्रोत्रानुकूलयोः śrotrānukūlayoḥ
श्रोत्रानुकूलानाम् śrotrānukūlānām
Locativo श्रोत्रानुकूलायाम् śrotrānukūlāyām
श्रोत्रानुकूलयोः śrotrānukūlayoḥ
श्रोत्रानुकूलासु śrotrānukūlāsu