Sanskrit tools

Sanskrit declension


Declension of श्रोत्रापेता śrotrāpetā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रापेता śrotrāpetā
श्रोत्रापेते śrotrāpete
श्रोत्रापेताः śrotrāpetāḥ
Vocative श्रोत्रापेते śrotrāpete
श्रोत्रापेते śrotrāpete
श्रोत्रापेताः śrotrāpetāḥ
Accusative श्रोत्रापेताम् śrotrāpetām
श्रोत्रापेते śrotrāpete
श्रोत्रापेताः śrotrāpetāḥ
Instrumental श्रोत्रापेतया śrotrāpetayā
श्रोत्रापेताभ्याम् śrotrāpetābhyām
श्रोत्रापेताभिः śrotrāpetābhiḥ
Dative श्रोत्रापेतायै śrotrāpetāyai
श्रोत्रापेताभ्याम् śrotrāpetābhyām
श्रोत्रापेताभ्यः śrotrāpetābhyaḥ
Ablative श्रोत्रापेतायाः śrotrāpetāyāḥ
श्रोत्रापेताभ्याम् śrotrāpetābhyām
श्रोत्रापेताभ्यः śrotrāpetābhyaḥ
Genitive श्रोत्रापेतायाः śrotrāpetāyāḥ
श्रोत्रापेतयोः śrotrāpetayoḥ
श्रोत्रापेतानाम् śrotrāpetānām
Locative श्रोत्रापेतायाम् śrotrāpetāyām
श्रोत्रापेतयोः śrotrāpetayoḥ
श्रोत्रापेतासु śrotrāpetāsu