| Singular | Dual | Plural |
Nominativo |
श्रोत्रापेता
śrotrāpetā
|
श्रोत्रापेते
śrotrāpete
|
श्रोत्रापेताः
śrotrāpetāḥ
|
Vocativo |
श्रोत्रापेते
śrotrāpete
|
श्रोत्रापेते
śrotrāpete
|
श्रोत्रापेताः
śrotrāpetāḥ
|
Acusativo |
श्रोत्रापेताम्
śrotrāpetām
|
श्रोत्रापेते
śrotrāpete
|
श्रोत्रापेताः
śrotrāpetāḥ
|
Instrumental |
श्रोत्रापेतया
śrotrāpetayā
|
श्रोत्रापेताभ्याम्
śrotrāpetābhyām
|
श्रोत्रापेताभिः
śrotrāpetābhiḥ
|
Dativo |
श्रोत्रापेतायै
śrotrāpetāyai
|
श्रोत्रापेताभ्याम्
śrotrāpetābhyām
|
श्रोत्रापेताभ्यः
śrotrāpetābhyaḥ
|
Ablativo |
श्रोत्रापेतायाः
śrotrāpetāyāḥ
|
श्रोत्रापेताभ्याम्
śrotrāpetābhyām
|
श्रोत्रापेताभ्यः
śrotrāpetābhyaḥ
|
Genitivo |
श्रोत्रापेतायाः
śrotrāpetāyāḥ
|
श्रोत्रापेतयोः
śrotrāpetayoḥ
|
श्रोत्रापेतानाम्
śrotrāpetānām
|
Locativo |
श्रोत्रापेतायाम्
śrotrāpetāyām
|
श्रोत्रापेतयोः
śrotrāpetayoḥ
|
श्रोत्रापेतासु
śrotrāpetāsu
|