Sanskrit tools

Sanskrit declension


Declension of श्रोत्राभिराम śrotrābhirāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्राभिरामः śrotrābhirāmaḥ
श्रोत्राभिरामौ śrotrābhirāmau
श्रोत्राभिरामाः śrotrābhirāmāḥ
Vocative श्रोत्राभिराम śrotrābhirāma
श्रोत्राभिरामौ śrotrābhirāmau
श्रोत्राभिरामाः śrotrābhirāmāḥ
Accusative श्रोत्राभिरामम् śrotrābhirāmam
श्रोत्राभिरामौ śrotrābhirāmau
श्रोत्राभिरामान् śrotrābhirāmān
Instrumental श्रोत्राभिरामेण śrotrābhirāmeṇa
श्रोत्राभिरामाभ्याम् śrotrābhirāmābhyām
श्रोत्राभिरामैः śrotrābhirāmaiḥ
Dative श्रोत्राभिरामाय śrotrābhirāmāya
श्रोत्राभिरामाभ्याम् śrotrābhirāmābhyām
श्रोत्राभिरामेभ्यः śrotrābhirāmebhyaḥ
Ablative श्रोत्राभिरामात् śrotrābhirāmāt
श्रोत्राभिरामाभ्याम् śrotrābhirāmābhyām
श्रोत्राभिरामेभ्यः śrotrābhirāmebhyaḥ
Genitive श्रोत्राभिरामस्य śrotrābhirāmasya
श्रोत्राभिरामयोः śrotrābhirāmayoḥ
श्रोत्राभिरामाणाम् śrotrābhirāmāṇām
Locative श्रोत्राभिरामे śrotrābhirāme
श्रोत्राभिरामयोः śrotrābhirāmayoḥ
श्रोत्राभिरामेषु śrotrābhirāmeṣu