| Singular | Dual | Plural |
Nominativo |
श्रोत्राभिरामः
śrotrābhirāmaḥ
|
श्रोत्राभिरामौ
śrotrābhirāmau
|
श्रोत्राभिरामाः
śrotrābhirāmāḥ
|
Vocativo |
श्रोत्राभिराम
śrotrābhirāma
|
श्रोत्राभिरामौ
śrotrābhirāmau
|
श्रोत्राभिरामाः
śrotrābhirāmāḥ
|
Acusativo |
श्रोत्राभिरामम्
śrotrābhirāmam
|
श्रोत्राभिरामौ
śrotrābhirāmau
|
श्रोत्राभिरामान्
śrotrābhirāmān
|
Instrumental |
श्रोत्राभिरामेण
śrotrābhirāmeṇa
|
श्रोत्राभिरामाभ्याम्
śrotrābhirāmābhyām
|
श्रोत्राभिरामैः
śrotrābhirāmaiḥ
|
Dativo |
श्रोत्राभिरामाय
śrotrābhirāmāya
|
श्रोत्राभिरामाभ्याम्
śrotrābhirāmābhyām
|
श्रोत्राभिरामेभ्यः
śrotrābhirāmebhyaḥ
|
Ablativo |
श्रोत्राभिरामात्
śrotrābhirāmāt
|
श्रोत्राभिरामाभ्याम्
śrotrābhirāmābhyām
|
श्रोत्राभिरामेभ्यः
śrotrābhirāmebhyaḥ
|
Genitivo |
श्रोत्राभिरामस्य
śrotrābhirāmasya
|
श्रोत्राभिरामयोः
śrotrābhirāmayoḥ
|
श्रोत्राभिरामाणाम्
śrotrābhirāmāṇām
|
Locativo |
श्रोत्राभिरामे
śrotrābhirāme
|
श्रोत्राभिरामयोः
śrotrābhirāmayoḥ
|
श्रोत्राभिरामेषु
śrotrābhirāmeṣu
|