Sanskrit tools

Sanskrit declension


Declension of श्रोत्रेन्द्रिय śrotrendriya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रेन्द्रियम् śrotrendriyam
श्रोत्रेन्द्रिये śrotrendriye
श्रोत्रेन्द्रियाणि śrotrendriyāṇi
Vocative श्रोत्रेन्द्रिय śrotrendriya
श्रोत्रेन्द्रिये śrotrendriye
श्रोत्रेन्द्रियाणि śrotrendriyāṇi
Accusative श्रोत्रेन्द्रियम् śrotrendriyam
श्रोत्रेन्द्रिये śrotrendriye
श्रोत्रेन्द्रियाणि śrotrendriyāṇi
Instrumental श्रोत्रेन्द्रियेण śrotrendriyeṇa
श्रोत्रेन्द्रियाभ्याम् śrotrendriyābhyām
श्रोत्रेन्द्रियैः śrotrendriyaiḥ
Dative श्रोत्रेन्द्रियाय śrotrendriyāya
श्रोत्रेन्द्रियाभ्याम् śrotrendriyābhyām
श्रोत्रेन्द्रियेभ्यः śrotrendriyebhyaḥ
Ablative श्रोत्रेन्द्रियात् śrotrendriyāt
श्रोत्रेन्द्रियाभ्याम् śrotrendriyābhyām
श्रोत्रेन्द्रियेभ्यः śrotrendriyebhyaḥ
Genitive श्रोत्रेन्द्रियस्य śrotrendriyasya
श्रोत्रेन्द्रिययोः śrotrendriyayoḥ
श्रोत्रेन्द्रियाणाम् śrotrendriyāṇām
Locative श्रोत्रेन्द्रिये śrotrendriye
श्रोत्रेन्द्रिययोः śrotrendriyayoḥ
श्रोत्रेन्द्रियेषु śrotrendriyeṣu