| Singular | Dual | Plural |
Nominative |
श्रोत्रेन्द्रियम्
śrotrendriyam
|
श्रोत्रेन्द्रिये
śrotrendriye
|
श्रोत्रेन्द्रियाणि
śrotrendriyāṇi
|
Vocative |
श्रोत्रेन्द्रिय
śrotrendriya
|
श्रोत्रेन्द्रिये
śrotrendriye
|
श्रोत्रेन्द्रियाणि
śrotrendriyāṇi
|
Accusative |
श्रोत्रेन्द्रियम्
śrotrendriyam
|
श्रोत्रेन्द्रिये
śrotrendriye
|
श्रोत्रेन्द्रियाणि
śrotrendriyāṇi
|
Instrumental |
श्रोत्रेन्द्रियेण
śrotrendriyeṇa
|
श्रोत्रेन्द्रियाभ्याम्
śrotrendriyābhyām
|
श्रोत्रेन्द्रियैः
śrotrendriyaiḥ
|
Dative |
श्रोत्रेन्द्रियाय
śrotrendriyāya
|
श्रोत्रेन्द्रियाभ्याम्
śrotrendriyābhyām
|
श्रोत्रेन्द्रियेभ्यः
śrotrendriyebhyaḥ
|
Ablative |
श्रोत्रेन्द्रियात्
śrotrendriyāt
|
श्रोत्रेन्द्रियाभ्याम्
śrotrendriyābhyām
|
श्रोत्रेन्द्रियेभ्यः
śrotrendriyebhyaḥ
|
Genitive |
श्रोत्रेन्द्रियस्य
śrotrendriyasya
|
श्रोत्रेन्द्रिययोः
śrotrendriyayoḥ
|
श्रोत्रेन्द्रियाणाम्
śrotrendriyāṇām
|
Locative |
श्रोत्रेन्द्रिये
śrotrendriye
|
श्रोत्रेन्द्रिययोः
śrotrendriyayoḥ
|
श्रोत्रेन्द्रियेषु
śrotrendriyeṣu
|