| Singular | Dual | Plural |
Nominativo |
श्रोत्रेन्द्रियम्
śrotrendriyam
|
श्रोत्रेन्द्रिये
śrotrendriye
|
श्रोत्रेन्द्रियाणि
śrotrendriyāṇi
|
Vocativo |
श्रोत्रेन्द्रिय
śrotrendriya
|
श्रोत्रेन्द्रिये
śrotrendriye
|
श्रोत्रेन्द्रियाणि
śrotrendriyāṇi
|
Acusativo |
श्रोत्रेन्द्रियम्
śrotrendriyam
|
श्रोत्रेन्द्रिये
śrotrendriye
|
श्रोत्रेन्द्रियाणि
śrotrendriyāṇi
|
Instrumental |
श्रोत्रेन्द्रियेण
śrotrendriyeṇa
|
श्रोत्रेन्द्रियाभ्याम्
śrotrendriyābhyām
|
श्रोत्रेन्द्रियैः
śrotrendriyaiḥ
|
Dativo |
श्रोत्रेन्द्रियाय
śrotrendriyāya
|
श्रोत्रेन्द्रियाभ्याम्
śrotrendriyābhyām
|
श्रोत्रेन्द्रियेभ्यः
śrotrendriyebhyaḥ
|
Ablativo |
श्रोत्रेन्द्रियात्
śrotrendriyāt
|
श्रोत्रेन्द्रियाभ्याम्
śrotrendriyābhyām
|
श्रोत्रेन्द्रियेभ्यः
śrotrendriyebhyaḥ
|
Genitivo |
श्रोत्रेन्द्रियस्य
śrotrendriyasya
|
श्रोत्रेन्द्रिययोः
śrotrendriyayoḥ
|
श्रोत्रेन्द्रियाणाम्
śrotrendriyāṇām
|
Locativo |
श्रोत्रेन्द्रिये
śrotrendriye
|
श्रोत्रेन्द्रिययोः
śrotrendriyayoḥ
|
श्रोत्रेन्द्रियेषु
śrotrendriyeṣu
|