Sanskrit tools

Sanskrit declension


Declension of श्रौतग्रन्थ śrautagrantha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतग्रन्थः śrautagranthaḥ
श्रौतग्रन्थौ śrautagranthau
श्रौतग्रन्थाः śrautagranthāḥ
Vocative श्रौतग्रन्थ śrautagrantha
श्रौतग्रन्थौ śrautagranthau
श्रौतग्रन्थाः śrautagranthāḥ
Accusative श्रौतग्रन्थम् śrautagrantham
श्रौतग्रन्थौ śrautagranthau
श्रौतग्रन्थान् śrautagranthān
Instrumental श्रौतग्रन्थेन śrautagranthena
श्रौतग्रन्थाभ्याम् śrautagranthābhyām
श्रौतग्रन्थैः śrautagranthaiḥ
Dative श्रौतग्रन्थाय śrautagranthāya
श्रौतग्रन्थाभ्याम् śrautagranthābhyām
श्रौतग्रन्थेभ्यः śrautagranthebhyaḥ
Ablative श्रौतग्रन्थात् śrautagranthāt
श्रौतग्रन्थाभ्याम् śrautagranthābhyām
श्रौतग्रन्थेभ्यः śrautagranthebhyaḥ
Genitive श्रौतग्रन्थस्य śrautagranthasya
श्रौतग्रन्थयोः śrautagranthayoḥ
श्रौतग्रन्थानाम् śrautagranthānām
Locative श्रौतग्रन्थे śrautagranthe
श्रौतग्रन्थयोः śrautagranthayoḥ
श्रौतग्रन्थेषु śrautagrantheṣu