| Singular | Dual | Plural |
Nominativo |
श्रौतग्रन्थः
śrautagranthaḥ
|
श्रौतग्रन्थौ
śrautagranthau
|
श्रौतग्रन्थाः
śrautagranthāḥ
|
Vocativo |
श्रौतग्रन्थ
śrautagrantha
|
श्रौतग्रन्थौ
śrautagranthau
|
श्रौतग्रन्थाः
śrautagranthāḥ
|
Acusativo |
श्रौतग्रन्थम्
śrautagrantham
|
श्रौतग्रन्थौ
śrautagranthau
|
श्रौतग्रन्थान्
śrautagranthān
|
Instrumental |
श्रौतग्रन्थेन
śrautagranthena
|
श्रौतग्रन्थाभ्याम्
śrautagranthābhyām
|
श्रौतग्रन्थैः
śrautagranthaiḥ
|
Dativo |
श्रौतग्रन्थाय
śrautagranthāya
|
श्रौतग्रन्थाभ्याम्
śrautagranthābhyām
|
श्रौतग्रन्थेभ्यः
śrautagranthebhyaḥ
|
Ablativo |
श्रौतग्रन्थात्
śrautagranthāt
|
श्रौतग्रन्थाभ्याम्
śrautagranthābhyām
|
श्रौतग्रन्थेभ्यः
śrautagranthebhyaḥ
|
Genitivo |
श्रौतग्रन्थस्य
śrautagranthasya
|
श्रौतग्रन्थयोः
śrautagranthayoḥ
|
श्रौतग्रन्थानाम्
śrautagranthānām
|
Locativo |
श्रौतग्रन्थे
śrautagranthe
|
श्रौतग्रन्थयोः
śrautagranthayoḥ
|
श्रौतग्रन्थेषु
śrautagrantheṣu
|