| Singular | Dual | Plural |
Nominative |
श्रौतचन्द्रिका
śrautacandrikā
|
श्रौतचन्द्रिके
śrautacandrike
|
श्रौतचन्द्रिकाः
śrautacandrikāḥ
|
Vocative |
श्रौतचन्द्रिके
śrautacandrike
|
श्रौतचन्द्रिके
śrautacandrike
|
श्रौतचन्द्रिकाः
śrautacandrikāḥ
|
Accusative |
श्रौतचन्द्रिकाम्
śrautacandrikām
|
श्रौतचन्द्रिके
śrautacandrike
|
श्रौतचन्द्रिकाः
śrautacandrikāḥ
|
Instrumental |
श्रौतचन्द्रिकया
śrautacandrikayā
|
श्रौतचन्द्रिकाभ्याम्
śrautacandrikābhyām
|
श्रौतचन्द्रिकाभिः
śrautacandrikābhiḥ
|
Dative |
श्रौतचन्द्रिकायै
śrautacandrikāyai
|
श्रौतचन्द्रिकाभ्याम्
śrautacandrikābhyām
|
श्रौतचन्द्रिकाभ्यः
śrautacandrikābhyaḥ
|
Ablative |
श्रौतचन्द्रिकायाः
śrautacandrikāyāḥ
|
श्रौतचन्द्रिकाभ्याम्
śrautacandrikābhyām
|
श्रौतचन्द्रिकाभ्यः
śrautacandrikābhyaḥ
|
Genitive |
श्रौतचन्द्रिकायाः
śrautacandrikāyāḥ
|
श्रौतचन्द्रिकयोः
śrautacandrikayoḥ
|
श्रौतचन्द्रिकाणाम्
śrautacandrikāṇām
|
Locative |
श्रौतचन्द्रिकायाम्
śrautacandrikāyām
|
श्रौतचन्द्रिकयोः
śrautacandrikayoḥ
|
श्रौतचन्द्रिकासु
śrautacandrikāsu
|