Sanskrit tools

Sanskrit declension


Declension of श्रौतचन्द्रिका śrautacandrikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतचन्द्रिका śrautacandrikā
श्रौतचन्द्रिके śrautacandrike
श्रौतचन्द्रिकाः śrautacandrikāḥ
Vocative श्रौतचन्द्रिके śrautacandrike
श्रौतचन्द्रिके śrautacandrike
श्रौतचन्द्रिकाः śrautacandrikāḥ
Accusative श्रौतचन्द्रिकाम् śrautacandrikām
श्रौतचन्द्रिके śrautacandrike
श्रौतचन्द्रिकाः śrautacandrikāḥ
Instrumental श्रौतचन्द्रिकया śrautacandrikayā
श्रौतचन्द्रिकाभ्याम् śrautacandrikābhyām
श्रौतचन्द्रिकाभिः śrautacandrikābhiḥ
Dative श्रौतचन्द्रिकायै śrautacandrikāyai
श्रौतचन्द्रिकाभ्याम् śrautacandrikābhyām
श्रौतचन्द्रिकाभ्यः śrautacandrikābhyaḥ
Ablative श्रौतचन्द्रिकायाः śrautacandrikāyāḥ
श्रौतचन्द्रिकाभ्याम् śrautacandrikābhyām
श्रौतचन्द्रिकाभ्यः śrautacandrikābhyaḥ
Genitive श्रौतचन्द्रिकायाः śrautacandrikāyāḥ
श्रौतचन्द्रिकयोः śrautacandrikayoḥ
श्रौतचन्द्रिकाणाम् śrautacandrikāṇām
Locative श्रौतचन्द्रिकायाम् śrautacandrikāyām
श्रौतचन्द्रिकयोः śrautacandrikayoḥ
श्रौतचन्द्रिकासु śrautacandrikāsu