| Singular | Dual | Plural |
Nominativo |
श्रौतचन्द्रिका
śrautacandrikā
|
श्रौतचन्द्रिके
śrautacandrike
|
श्रौतचन्द्रिकाः
śrautacandrikāḥ
|
Vocativo |
श्रौतचन्द्रिके
śrautacandrike
|
श्रौतचन्द्रिके
śrautacandrike
|
श्रौतचन्द्रिकाः
śrautacandrikāḥ
|
Acusativo |
श्रौतचन्द्रिकाम्
śrautacandrikām
|
श्रौतचन्द्रिके
śrautacandrike
|
श्रौतचन्द्रिकाः
śrautacandrikāḥ
|
Instrumental |
श्रौतचन्द्रिकया
śrautacandrikayā
|
श्रौतचन्द्रिकाभ्याम्
śrautacandrikābhyām
|
श्रौतचन्द्रिकाभिः
śrautacandrikābhiḥ
|
Dativo |
श्रौतचन्द्रिकायै
śrautacandrikāyai
|
श्रौतचन्द्रिकाभ्याम्
śrautacandrikābhyām
|
श्रौतचन्द्रिकाभ्यः
śrautacandrikābhyaḥ
|
Ablativo |
श्रौतचन्द्रिकायाः
śrautacandrikāyāḥ
|
श्रौतचन्द्रिकाभ्याम्
śrautacandrikābhyām
|
श्रौतचन्द्रिकाभ्यः
śrautacandrikābhyaḥ
|
Genitivo |
श्रौतचन्द्रिकायाः
śrautacandrikāyāḥ
|
श्रौतचन्द्रिकयोः
śrautacandrikayoḥ
|
श्रौतचन्द्रिकाणाम्
śrautacandrikāṇām
|
Locativo |
श्रौतचन्द्रिकायाम्
śrautacandrikāyām
|
श्रौतचन्द्रिकयोः
śrautacandrikayoḥ
|
श्रौतचन्द्रिकासु
śrautacandrikāsu
|