Sanskrit tools

Sanskrit declension


Declension of श्रौतपदार्थनिर्वचन śrautapadārthanirvacana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतपदार्थनिर्वचनम् śrautapadārthanirvacanam
श्रौतपदार्थनिर्वचने śrautapadārthanirvacane
श्रौतपदार्थनिर्वचनानि śrautapadārthanirvacanāni
Vocative श्रौतपदार्थनिर्वचन śrautapadārthanirvacana
श्रौतपदार्थनिर्वचने śrautapadārthanirvacane
श्रौतपदार्थनिर्वचनानि śrautapadārthanirvacanāni
Accusative श्रौतपदार्थनिर्वचनम् śrautapadārthanirvacanam
श्रौतपदार्थनिर्वचने śrautapadārthanirvacane
श्रौतपदार्थनिर्वचनानि śrautapadārthanirvacanāni
Instrumental श्रौतपदार्थनिर्वचनेन śrautapadārthanirvacanena
श्रौतपदार्थनिर्वचनाभ्याम् śrautapadārthanirvacanābhyām
श्रौतपदार्थनिर्वचनैः śrautapadārthanirvacanaiḥ
Dative श्रौतपदार्थनिर्वचनाय śrautapadārthanirvacanāya
श्रौतपदार्थनिर्वचनाभ्याम् śrautapadārthanirvacanābhyām
श्रौतपदार्थनिर्वचनेभ्यः śrautapadārthanirvacanebhyaḥ
Ablative श्रौतपदार्थनिर्वचनात् śrautapadārthanirvacanāt
श्रौतपदार्थनिर्वचनाभ्याम् śrautapadārthanirvacanābhyām
श्रौतपदार्थनिर्वचनेभ्यः śrautapadārthanirvacanebhyaḥ
Genitive श्रौतपदार्थनिर्वचनस्य śrautapadārthanirvacanasya
श्रौतपदार्थनिर्वचनयोः śrautapadārthanirvacanayoḥ
श्रौतपदार्थनिर्वचनानाम् śrautapadārthanirvacanānām
Locative श्रौतपदार्थनिर्वचने śrautapadārthanirvacane
श्रौतपदार्थनिर्वचनयोः śrautapadārthanirvacanayoḥ
श्रौतपदार्थनिर्वचनेषु śrautapadārthanirvacaneṣu