| Singular | Dual | Plural |
Nominativo |
श्रौतपदार्थनिर्वचनम्
śrautapadārthanirvacanam
|
श्रौतपदार्थनिर्वचने
śrautapadārthanirvacane
|
श्रौतपदार्थनिर्वचनानि
śrautapadārthanirvacanāni
|
Vocativo |
श्रौतपदार्थनिर्वचन
śrautapadārthanirvacana
|
श्रौतपदार्थनिर्वचने
śrautapadārthanirvacane
|
श्रौतपदार्थनिर्वचनानि
śrautapadārthanirvacanāni
|
Acusativo |
श्रौतपदार्थनिर्वचनम्
śrautapadārthanirvacanam
|
श्रौतपदार्थनिर्वचने
śrautapadārthanirvacane
|
श्रौतपदार्थनिर्वचनानि
śrautapadārthanirvacanāni
|
Instrumental |
श्रौतपदार्थनिर्वचनेन
śrautapadārthanirvacanena
|
श्रौतपदार्थनिर्वचनाभ्याम्
śrautapadārthanirvacanābhyām
|
श्रौतपदार्थनिर्वचनैः
śrautapadārthanirvacanaiḥ
|
Dativo |
श्रौतपदार्थनिर्वचनाय
śrautapadārthanirvacanāya
|
श्रौतपदार्थनिर्वचनाभ्याम्
śrautapadārthanirvacanābhyām
|
श्रौतपदार्थनिर्वचनेभ्यः
śrautapadārthanirvacanebhyaḥ
|
Ablativo |
श्रौतपदार्थनिर्वचनात्
śrautapadārthanirvacanāt
|
श्रौतपदार्थनिर्वचनाभ्याम्
śrautapadārthanirvacanābhyām
|
श्रौतपदार्थनिर्वचनेभ्यः
śrautapadārthanirvacanebhyaḥ
|
Genitivo |
श्रौतपदार्थनिर्वचनस्य
śrautapadārthanirvacanasya
|
श्रौतपदार्थनिर्वचनयोः
śrautapadārthanirvacanayoḥ
|
श्रौतपदार्थनिर्वचनानाम्
śrautapadārthanirvacanānām
|
Locativo |
श्रौतपदार्थनिर्वचने
śrautapadārthanirvacane
|
श्रौतपदार्थनिर्वचनयोः
śrautapadārthanirvacanayoḥ
|
श्रौतपदार्थनिर्वचनेषु
śrautapadārthanirvacaneṣu
|