Sanskrit tools

Sanskrit declension


Declension of श्रौतपद्धति śrautapaddhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतपद्धतिः śrautapaddhatiḥ
श्रौतपद्धती śrautapaddhatī
श्रौतपद्धतयः śrautapaddhatayaḥ
Vocative श्रौतपद्धते śrautapaddhate
श्रौतपद्धती śrautapaddhatī
श्रौतपद्धतयः śrautapaddhatayaḥ
Accusative श्रौतपद्धतिम् śrautapaddhatim
श्रौतपद्धती śrautapaddhatī
श्रौतपद्धतीः śrautapaddhatīḥ
Instrumental श्रौतपद्धत्या śrautapaddhatyā
श्रौतपद्धतिभ्याम् śrautapaddhatibhyām
श्रौतपद्धतिभिः śrautapaddhatibhiḥ
Dative श्रौतपद्धतये śrautapaddhataye
श्रौतपद्धत्यै śrautapaddhatyai
श्रौतपद्धतिभ्याम् śrautapaddhatibhyām
श्रौतपद्धतिभ्यः śrautapaddhatibhyaḥ
Ablative श्रौतपद्धतेः śrautapaddhateḥ
श्रौतपद्धत्याः śrautapaddhatyāḥ
श्रौतपद्धतिभ्याम् śrautapaddhatibhyām
श्रौतपद्धतिभ्यः śrautapaddhatibhyaḥ
Genitive श्रौतपद्धतेः śrautapaddhateḥ
श्रौतपद्धत्याः śrautapaddhatyāḥ
श्रौतपद्धत्योः śrautapaddhatyoḥ
श्रौतपद्धतीनाम् śrautapaddhatīnām
Locative श्रौतपद्धतौ śrautapaddhatau
श्रौतपद्धत्याम् śrautapaddhatyām
श्रौतपद्धत्योः śrautapaddhatyoḥ
श्रौतपद्धतिषु śrautapaddhatiṣu