Singular | Dual | Plural | |
Nominativo |
श्रौतपद्धतिः
śrautapaddhatiḥ |
श्रौतपद्धती
śrautapaddhatī |
श्रौतपद्धतयः
śrautapaddhatayaḥ |
Vocativo |
श्रौतपद्धते
śrautapaddhate |
श्रौतपद्धती
śrautapaddhatī |
श्रौतपद्धतयः
śrautapaddhatayaḥ |
Acusativo |
श्रौतपद्धतिम्
śrautapaddhatim |
श्रौतपद्धती
śrautapaddhatī |
श्रौतपद्धतीः
śrautapaddhatīḥ |
Instrumental |
श्रौतपद्धत्या
śrautapaddhatyā |
श्रौतपद्धतिभ्याम्
śrautapaddhatibhyām |
श्रौतपद्धतिभिः
śrautapaddhatibhiḥ |
Dativo |
श्रौतपद्धतये
śrautapaddhataye श्रौतपद्धत्यै śrautapaddhatyai |
श्रौतपद्धतिभ्याम्
śrautapaddhatibhyām |
श्रौतपद्धतिभ्यः
śrautapaddhatibhyaḥ |
Ablativo |
श्रौतपद्धतेः
śrautapaddhateḥ श्रौतपद्धत्याः śrautapaddhatyāḥ |
श्रौतपद्धतिभ्याम्
śrautapaddhatibhyām |
श्रौतपद्धतिभ्यः
śrautapaddhatibhyaḥ |
Genitivo |
श्रौतपद्धतेः
śrautapaddhateḥ श्रौतपद्धत्याः śrautapaddhatyāḥ |
श्रौतपद्धत्योः
śrautapaddhatyoḥ |
श्रौतपद्धतीनाम्
śrautapaddhatīnām |
Locativo |
श्रौतपद्धतौ
śrautapaddhatau श्रौतपद्धत्याम् śrautapaddhatyām |
श्रौतपद्धत्योः
śrautapaddhatyoḥ |
श्रौतपद्धतिषु
śrautapaddhatiṣu |