Sanskrit tools

Sanskrit declension


Declension of श्रौतपरिभाषासंग्रहवृत्ति śrautaparibhāṣāsaṁgrahavṛtti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतपरिभाषासंग्रहवृत्तिः śrautaparibhāṣāsaṁgrahavṛttiḥ
श्रौतपरिभाषासंग्रहवृत्ती śrautaparibhāṣāsaṁgrahavṛttī
श्रौतपरिभाषासंग्रहवृत्तयः śrautaparibhāṣāsaṁgrahavṛttayaḥ
Vocative श्रौतपरिभाषासंग्रहवृत्ते śrautaparibhāṣāsaṁgrahavṛtte
श्रौतपरिभाषासंग्रहवृत्ती śrautaparibhāṣāsaṁgrahavṛttī
श्रौतपरिभाषासंग्रहवृत्तयः śrautaparibhāṣāsaṁgrahavṛttayaḥ
Accusative श्रौतपरिभाषासंग्रहवृत्तिम् śrautaparibhāṣāsaṁgrahavṛttim
श्रौतपरिभाषासंग्रहवृत्ती śrautaparibhāṣāsaṁgrahavṛttī
श्रौतपरिभाषासंग्रहवृत्तीः śrautaparibhāṣāsaṁgrahavṛttīḥ
Instrumental श्रौतपरिभाषासंग्रहवृत्त्या śrautaparibhāṣāsaṁgrahavṛttyā
श्रौतपरिभाषासंग्रहवृत्तिभ्याम् śrautaparibhāṣāsaṁgrahavṛttibhyām
श्रौतपरिभाषासंग्रहवृत्तिभिः śrautaparibhāṣāsaṁgrahavṛttibhiḥ
Dative श्रौतपरिभाषासंग्रहवृत्तये śrautaparibhāṣāsaṁgrahavṛttaye
श्रौतपरिभाषासंग्रहवृत्त्यै śrautaparibhāṣāsaṁgrahavṛttyai
श्रौतपरिभाषासंग्रहवृत्तिभ्याम् śrautaparibhāṣāsaṁgrahavṛttibhyām
श्रौतपरिभाषासंग्रहवृत्तिभ्यः śrautaparibhāṣāsaṁgrahavṛttibhyaḥ
Ablative श्रौतपरिभाषासंग्रहवृत्तेः śrautaparibhāṣāsaṁgrahavṛtteḥ
श्रौतपरिभाषासंग्रहवृत्त्याः śrautaparibhāṣāsaṁgrahavṛttyāḥ
श्रौतपरिभाषासंग्रहवृत्तिभ्याम् śrautaparibhāṣāsaṁgrahavṛttibhyām
श्रौतपरिभाषासंग्रहवृत्तिभ्यः śrautaparibhāṣāsaṁgrahavṛttibhyaḥ
Genitive श्रौतपरिभाषासंग्रहवृत्तेः śrautaparibhāṣāsaṁgrahavṛtteḥ
श्रौतपरिभाषासंग्रहवृत्त्याः śrautaparibhāṣāsaṁgrahavṛttyāḥ
श्रौतपरिभाषासंग्रहवृत्त्योः śrautaparibhāṣāsaṁgrahavṛttyoḥ
श्रौतपरिभाषासंग्रहवृत्तीनाम् śrautaparibhāṣāsaṁgrahavṛttīnām
Locative श्रौतपरिभाषासंग्रहवृत्तौ śrautaparibhāṣāsaṁgrahavṛttau
श्रौतपरिभाषासंग्रहवृत्त्याम् śrautaparibhāṣāsaṁgrahavṛttyām
श्रौतपरिभाषासंग्रहवृत्त्योः śrautaparibhāṣāsaṁgrahavṛttyoḥ
श्रौतपरिभाषासंग्रहवृत्तिषु śrautaparibhāṣāsaṁgrahavṛttiṣu