Singular | Dual | Plural | |
Nominativo |
श्रौतपरिभाषासंग्रहवृत्तिः
śrautaparibhāṣāsaṁgrahavṛttiḥ |
श्रौतपरिभाषासंग्रहवृत्ती
śrautaparibhāṣāsaṁgrahavṛttī |
श्रौतपरिभाषासंग्रहवृत्तयः
śrautaparibhāṣāsaṁgrahavṛttayaḥ |
Vocativo |
श्रौतपरिभाषासंग्रहवृत्ते
śrautaparibhāṣāsaṁgrahavṛtte |
श्रौतपरिभाषासंग्रहवृत्ती
śrautaparibhāṣāsaṁgrahavṛttī |
श्रौतपरिभाषासंग्रहवृत्तयः
śrautaparibhāṣāsaṁgrahavṛttayaḥ |
Acusativo |
श्रौतपरिभाषासंग्रहवृत्तिम्
śrautaparibhāṣāsaṁgrahavṛttim |
श्रौतपरिभाषासंग्रहवृत्ती
śrautaparibhāṣāsaṁgrahavṛttī |
श्रौतपरिभाषासंग्रहवृत्तीः
śrautaparibhāṣāsaṁgrahavṛttīḥ |
Instrumental |
श्रौतपरिभाषासंग्रहवृत्त्या
śrautaparibhāṣāsaṁgrahavṛttyā |
श्रौतपरिभाषासंग्रहवृत्तिभ्याम्
śrautaparibhāṣāsaṁgrahavṛttibhyām |
श्रौतपरिभाषासंग्रहवृत्तिभिः
śrautaparibhāṣāsaṁgrahavṛttibhiḥ |
Dativo |
श्रौतपरिभाषासंग्रहवृत्तये
śrautaparibhāṣāsaṁgrahavṛttaye श्रौतपरिभाषासंग्रहवृत्त्यै śrautaparibhāṣāsaṁgrahavṛttyai |
श्रौतपरिभाषासंग्रहवृत्तिभ्याम्
śrautaparibhāṣāsaṁgrahavṛttibhyām |
श्रौतपरिभाषासंग्रहवृत्तिभ्यः
śrautaparibhāṣāsaṁgrahavṛttibhyaḥ |
Ablativo |
श्रौतपरिभाषासंग्रहवृत्तेः
śrautaparibhāṣāsaṁgrahavṛtteḥ श्रौतपरिभाषासंग्रहवृत्त्याः śrautaparibhāṣāsaṁgrahavṛttyāḥ |
श्रौतपरिभाषासंग्रहवृत्तिभ्याम्
śrautaparibhāṣāsaṁgrahavṛttibhyām |
श्रौतपरिभाषासंग्रहवृत्तिभ्यः
śrautaparibhāṣāsaṁgrahavṛttibhyaḥ |
Genitivo |
श्रौतपरिभाषासंग्रहवृत्तेः
śrautaparibhāṣāsaṁgrahavṛtteḥ श्रौतपरिभाषासंग्रहवृत्त्याः śrautaparibhāṣāsaṁgrahavṛttyāḥ |
श्रौतपरिभाषासंग्रहवृत्त्योः
śrautaparibhāṣāsaṁgrahavṛttyoḥ |
श्रौतपरिभाषासंग्रहवृत्तीनाम्
śrautaparibhāṣāsaṁgrahavṛttīnām |
Locativo |
श्रौतपरिभाषासंग्रहवृत्तौ
śrautaparibhāṣāsaṁgrahavṛttau श्रौतपरिभाषासंग्रहवृत्त्याम् śrautaparibhāṣāsaṁgrahavṛttyām |
श्रौतपरिभाषासंग्रहवृत्त्योः
śrautaparibhāṣāsaṁgrahavṛttyoḥ |
श्रौतपरिभाषासंग्रहवृत्तिषु
śrautaparibhāṣāsaṁgrahavṛttiṣu |