Sanskrit tools

Sanskrit declension


Declension of श्रौतप्रश्नोत्तरव्यवस्था śrautapraśnottaravyavasthā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतप्रश्नोत्तरव्यवस्थाः śrautapraśnottaravyavasthāḥ
श्रौतप्रश्नोत्तरव्यवस्थौ śrautapraśnottaravyavasthau
श्रौतप्रश्नोत्तरव्यवस्थाः śrautapraśnottaravyavasthāḥ
Vocative श्रौतप्रश्नोत्तरव्यवस्थाः śrautapraśnottaravyavasthāḥ
श्रौतप्रश्नोत्तरव्यवस्थौ śrautapraśnottaravyavasthau
श्रौतप्रश्नोत्तरव्यवस्थाः śrautapraśnottaravyavasthāḥ
Accusative श्रौतप्रश्नोत्तरव्यवस्थाम् śrautapraśnottaravyavasthām
श्रौतप्रश्नोत्तरव्यवस्थौ śrautapraśnottaravyavasthau
श्रौतप्रश्नोत्तरव्यवस्थः śrautapraśnottaravyavasthaḥ
Instrumental श्रौतप्रश्नोत्तरव्यवस्था śrautapraśnottaravyavasthā
श्रौतप्रश्नोत्तरव्यवस्थाभ्याम् śrautapraśnottaravyavasthābhyām
श्रौतप्रश्नोत्तरव्यवस्थाभिः śrautapraśnottaravyavasthābhiḥ
Dative श्रौतप्रश्नोत्तरव्यवस्थे śrautapraśnottaravyavasthe
श्रौतप्रश्नोत्तरव्यवस्थाभ्याम् śrautapraśnottaravyavasthābhyām
श्रौतप्रश्नोत्तरव्यवस्थाभ्यः śrautapraśnottaravyavasthābhyaḥ
Ablative श्रौतप्रश्नोत्तरव्यवस्थः śrautapraśnottaravyavasthaḥ
श्रौतप्रश्नोत्तरव्यवस्थाभ्याम् śrautapraśnottaravyavasthābhyām
श्रौतप्रश्नोत्तरव्यवस्थाभ्यः śrautapraśnottaravyavasthābhyaḥ
Genitive श्रौतप्रश्नोत्तरव्यवस्थः śrautapraśnottaravyavasthaḥ
श्रौतप्रश्नोत्तरव्यवस्थोः śrautapraśnottaravyavasthoḥ
श्रौतप्रश्नोत्तरव्यवस्थाम् śrautapraśnottaravyavasthām
Locative श्रौतप्रश्नोत्तरव्यवस्थि śrautapraśnottaravyavasthi
श्रौतप्रश्नोत्तरव्यवस्थोः śrautapraśnottaravyavasthoḥ
श्रौतप्रश्नोत्तरव्यवस्थासु śrautapraśnottaravyavasthāsu