| Singular | Dual | Plural |
Nominativo |
श्रौतप्रश्नोत्तरव्यवस्थाः
śrautapraśnottaravyavasthāḥ
|
श्रौतप्रश्नोत्तरव्यवस्थौ
śrautapraśnottaravyavasthau
|
श्रौतप्रश्नोत्तरव्यवस्थाः
śrautapraśnottaravyavasthāḥ
|
Vocativo |
श्रौतप्रश्नोत्तरव्यवस्थाः
śrautapraśnottaravyavasthāḥ
|
श्रौतप्रश्नोत्तरव्यवस्थौ
śrautapraśnottaravyavasthau
|
श्रौतप्रश्नोत्तरव्यवस्थाः
śrautapraśnottaravyavasthāḥ
|
Acusativo |
श्रौतप्रश्नोत्तरव्यवस्थाम्
śrautapraśnottaravyavasthām
|
श्रौतप्रश्नोत्तरव्यवस्थौ
śrautapraśnottaravyavasthau
|
श्रौतप्रश्नोत्तरव्यवस्थः
śrautapraśnottaravyavasthaḥ
|
Instrumental |
श्रौतप्रश्नोत्तरव्यवस्था
śrautapraśnottaravyavasthā
|
श्रौतप्रश्नोत्तरव्यवस्थाभ्याम्
śrautapraśnottaravyavasthābhyām
|
श्रौतप्रश्नोत्तरव्यवस्थाभिः
śrautapraśnottaravyavasthābhiḥ
|
Dativo |
श्रौतप्रश्नोत्तरव्यवस्थे
śrautapraśnottaravyavasthe
|
श्रौतप्रश्नोत्तरव्यवस्थाभ्याम्
śrautapraśnottaravyavasthābhyām
|
श्रौतप्रश्नोत्तरव्यवस्थाभ्यः
śrautapraśnottaravyavasthābhyaḥ
|
Ablativo |
श्रौतप्रश्नोत्तरव्यवस्थः
śrautapraśnottaravyavasthaḥ
|
श्रौतप्रश्नोत्तरव्यवस्थाभ्याम्
śrautapraśnottaravyavasthābhyām
|
श्रौतप्रश्नोत्तरव्यवस्थाभ्यः
śrautapraśnottaravyavasthābhyaḥ
|
Genitivo |
श्रौतप्रश्नोत्तरव्यवस्थः
śrautapraśnottaravyavasthaḥ
|
श्रौतप्रश्नोत्तरव्यवस्थोः
śrautapraśnottaravyavasthoḥ
|
श्रौतप्रश्नोत्तरव्यवस्थाम्
śrautapraśnottaravyavasthām
|
Locativo |
श्रौतप्रश्नोत्तरव्यवस्थि
śrautapraśnottaravyavasthi
|
श्रौतप्रश्नोत्तरव्यवस्थोः
śrautapraśnottaravyavasthoḥ
|
श्रौतप्रश्नोत्तरव्यवस्थासु
śrautapraśnottaravyavasthāsu
|