Sanskrit tools

Sanskrit declension


Declension of श्रौतप्रायश्चित्तचन्द्रिका śrautaprāyaścittacandrikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतप्रायश्चित्तचन्द्रिका śrautaprāyaścittacandrikā
श्रौतप्रायश्चित्तचन्द्रिके śrautaprāyaścittacandrike
श्रौतप्रायश्चित्तचन्द्रिकाः śrautaprāyaścittacandrikāḥ
Vocative श्रौतप्रायश्चित्तचन्द्रिके śrautaprāyaścittacandrike
श्रौतप्रायश्चित्तचन्द्रिके śrautaprāyaścittacandrike
श्रौतप्रायश्चित्तचन्द्रिकाः śrautaprāyaścittacandrikāḥ
Accusative श्रौतप्रायश्चित्तचन्द्रिकाम् śrautaprāyaścittacandrikām
श्रौतप्रायश्चित्तचन्द्रिके śrautaprāyaścittacandrike
श्रौतप्रायश्चित्तचन्द्रिकाः śrautaprāyaścittacandrikāḥ
Instrumental श्रौतप्रायश्चित्तचन्द्रिकया śrautaprāyaścittacandrikayā
श्रौतप्रायश्चित्तचन्द्रिकाभ्याम् śrautaprāyaścittacandrikābhyām
श्रौतप्रायश्चित्तचन्द्रिकाभिः śrautaprāyaścittacandrikābhiḥ
Dative श्रौतप्रायश्चित्तचन्द्रिकायै śrautaprāyaścittacandrikāyai
श्रौतप्रायश्चित्तचन्द्रिकाभ्याम् śrautaprāyaścittacandrikābhyām
श्रौतप्रायश्चित्तचन्द्रिकाभ्यः śrautaprāyaścittacandrikābhyaḥ
Ablative श्रौतप्रायश्चित्तचन्द्रिकायाः śrautaprāyaścittacandrikāyāḥ
श्रौतप्रायश्चित्तचन्द्रिकाभ्याम् śrautaprāyaścittacandrikābhyām
श्रौतप्रायश्चित्तचन्द्रिकाभ्यः śrautaprāyaścittacandrikābhyaḥ
Genitive श्रौतप्रायश्चित्तचन्द्रिकायाः śrautaprāyaścittacandrikāyāḥ
श्रौतप्रायश्चित्तचन्द्रिकयोः śrautaprāyaścittacandrikayoḥ
श्रौतप्रायश्चित्तचन्द्रिकाणाम् śrautaprāyaścittacandrikāṇām
Locative श्रौतप्रायश्चित्तचन्द्रिकायाम् śrautaprāyaścittacandrikāyām
श्रौतप्रायश्चित्तचन्द्रिकयोः śrautaprāyaścittacandrikayoḥ
श्रौतप्रायश्चित्तचन्द्रिकासु śrautaprāyaścittacandrikāsu