| Singular | Dual | Plural |
Nominativo |
श्रौतप्रायश्चित्तचन्द्रिका
śrautaprāyaścittacandrikā
|
श्रौतप्रायश्चित्तचन्द्रिके
śrautaprāyaścittacandrike
|
श्रौतप्रायश्चित्तचन्द्रिकाः
śrautaprāyaścittacandrikāḥ
|
Vocativo |
श्रौतप्रायश्चित्तचन्द्रिके
śrautaprāyaścittacandrike
|
श्रौतप्रायश्चित्तचन्द्रिके
śrautaprāyaścittacandrike
|
श्रौतप्रायश्चित्तचन्द्रिकाः
śrautaprāyaścittacandrikāḥ
|
Acusativo |
श्रौतप्रायश्चित्तचन्द्रिकाम्
śrautaprāyaścittacandrikām
|
श्रौतप्रायश्चित्तचन्द्रिके
śrautaprāyaścittacandrike
|
श्रौतप्रायश्चित्तचन्द्रिकाः
śrautaprāyaścittacandrikāḥ
|
Instrumental |
श्रौतप्रायश्चित्तचन्द्रिकया
śrautaprāyaścittacandrikayā
|
श्रौतप्रायश्चित्तचन्द्रिकाभ्याम्
śrautaprāyaścittacandrikābhyām
|
श्रौतप्रायश्चित्तचन्द्रिकाभिः
śrautaprāyaścittacandrikābhiḥ
|
Dativo |
श्रौतप्रायश्चित्तचन्द्रिकायै
śrautaprāyaścittacandrikāyai
|
श्रौतप्रायश्चित्तचन्द्रिकाभ्याम्
śrautaprāyaścittacandrikābhyām
|
श्रौतप्रायश्चित्तचन्द्रिकाभ्यः
śrautaprāyaścittacandrikābhyaḥ
|
Ablativo |
श्रौतप्रायश्चित्तचन्द्रिकायाः
śrautaprāyaścittacandrikāyāḥ
|
श्रौतप्रायश्चित्तचन्द्रिकाभ्याम्
śrautaprāyaścittacandrikābhyām
|
श्रौतप्रायश्चित्तचन्द्रिकाभ्यः
śrautaprāyaścittacandrikābhyaḥ
|
Genitivo |
श्रौतप्रायश्चित्तचन्द्रिकायाः
śrautaprāyaścittacandrikāyāḥ
|
श्रौतप्रायश्चित्तचन्द्रिकयोः
śrautaprāyaścittacandrikayoḥ
|
श्रौतप्रायश्चित्तचन्द्रिकाणाम्
śrautaprāyaścittacandrikāṇām
|
Locativo |
श्रौतप्रायश्चित्तचन्द्रिकायाम्
śrautaprāyaścittacandrikāyām
|
श्रौतप्रायश्चित्तचन्द्रिकयोः
śrautaprāyaścittacandrikayoḥ
|
श्रौतप्रायश्चित्तचन्द्रिकासु
śrautaprāyaścittacandrikāsu
|