Sanskrit tools

Sanskrit declension


Declension of श्रौतप्रायश्चित्तप्रयोग śrautaprāyaścittaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतप्रायश्चित्तप्रयोगः śrautaprāyaścittaprayogaḥ
श्रौतप्रायश्चित्तप्रयोगौ śrautaprāyaścittaprayogau
श्रौतप्रायश्चित्तप्रयोगाः śrautaprāyaścittaprayogāḥ
Vocative श्रौतप्रायश्चित्तप्रयोग śrautaprāyaścittaprayoga
श्रौतप्रायश्चित्तप्रयोगौ śrautaprāyaścittaprayogau
श्रौतप्रायश्चित्तप्रयोगाः śrautaprāyaścittaprayogāḥ
Accusative श्रौतप्रायश्चित्तप्रयोगम् śrautaprāyaścittaprayogam
श्रौतप्रायश्चित्तप्रयोगौ śrautaprāyaścittaprayogau
श्रौतप्रायश्चित्तप्रयोगान् śrautaprāyaścittaprayogān
Instrumental श्रौतप्रायश्चित्तप्रयोगेण śrautaprāyaścittaprayogeṇa
श्रौतप्रायश्चित्तप्रयोगाभ्याम् śrautaprāyaścittaprayogābhyām
श्रौतप्रायश्चित्तप्रयोगैः śrautaprāyaścittaprayogaiḥ
Dative श्रौतप्रायश्चित्तप्रयोगाय śrautaprāyaścittaprayogāya
श्रौतप्रायश्चित्तप्रयोगाभ्याम् śrautaprāyaścittaprayogābhyām
श्रौतप्रायश्चित्तप्रयोगेभ्यः śrautaprāyaścittaprayogebhyaḥ
Ablative श्रौतप्रायश्चित्तप्रयोगात् śrautaprāyaścittaprayogāt
श्रौतप्रायश्चित्तप्रयोगाभ्याम् śrautaprāyaścittaprayogābhyām
श्रौतप्रायश्चित्तप्रयोगेभ्यः śrautaprāyaścittaprayogebhyaḥ
Genitive श्रौतप्रायश्चित्तप्रयोगस्य śrautaprāyaścittaprayogasya
श्रौतप्रायश्चित्तप्रयोगयोः śrautaprāyaścittaprayogayoḥ
श्रौतप्रायश्चित्तप्रयोगाणाम् śrautaprāyaścittaprayogāṇām
Locative श्रौतप्रायश्चित्तप्रयोगे śrautaprāyaścittaprayoge
श्रौतप्रायश्चित्तप्रयोगयोः śrautaprāyaścittaprayogayoḥ
श्रौतप्रायश्चित्तप्रयोगेषु śrautaprāyaścittaprayogeṣu