| Singular | Dual | Plural |
Nominativo |
श्रौतप्रायश्चित्तप्रयोगः
śrautaprāyaścittaprayogaḥ
|
श्रौतप्रायश्चित्तप्रयोगौ
śrautaprāyaścittaprayogau
|
श्रौतप्रायश्चित्तप्रयोगाः
śrautaprāyaścittaprayogāḥ
|
Vocativo |
श्रौतप्रायश्चित्तप्रयोग
śrautaprāyaścittaprayoga
|
श्रौतप्रायश्चित्तप्रयोगौ
śrautaprāyaścittaprayogau
|
श्रौतप्रायश्चित्तप्रयोगाः
śrautaprāyaścittaprayogāḥ
|
Acusativo |
श्रौतप्रायश्चित्तप्रयोगम्
śrautaprāyaścittaprayogam
|
श्रौतप्रायश्चित्तप्रयोगौ
śrautaprāyaścittaprayogau
|
श्रौतप्रायश्चित्तप्रयोगान्
śrautaprāyaścittaprayogān
|
Instrumental |
श्रौतप्रायश्चित्तप्रयोगेण
śrautaprāyaścittaprayogeṇa
|
श्रौतप्रायश्चित्तप्रयोगाभ्याम्
śrautaprāyaścittaprayogābhyām
|
श्रौतप्रायश्चित्तप्रयोगैः
śrautaprāyaścittaprayogaiḥ
|
Dativo |
श्रौतप्रायश्चित्तप्रयोगाय
śrautaprāyaścittaprayogāya
|
श्रौतप्रायश्चित्तप्रयोगाभ्याम्
śrautaprāyaścittaprayogābhyām
|
श्रौतप्रायश्चित्तप्रयोगेभ्यः
śrautaprāyaścittaprayogebhyaḥ
|
Ablativo |
श्रौतप्रायश्चित्तप्रयोगात्
śrautaprāyaścittaprayogāt
|
श्रौतप्रायश्चित्तप्रयोगाभ्याम्
śrautaprāyaścittaprayogābhyām
|
श्रौतप्रायश्चित्तप्रयोगेभ्यः
śrautaprāyaścittaprayogebhyaḥ
|
Genitivo |
श्रौतप्रायश्चित्तप्रयोगस्य
śrautaprāyaścittaprayogasya
|
श्रौतप्रायश्चित्तप्रयोगयोः
śrautaprāyaścittaprayogayoḥ
|
श्रौतप्रायश्चित्तप्रयोगाणाम्
śrautaprāyaścittaprayogāṇām
|
Locativo |
श्रौतप्रायश्चित्तप्रयोगे
śrautaprāyaścittaprayoge
|
श्रौतप्रायश्चित्तप्रयोगयोः
śrautaprāyaścittaprayogayoḥ
|
श्रौतप्रायश्चित्तप्रयोगेषु
śrautaprāyaścittaprayogeṣu
|