Sanskrit tools

Sanskrit declension


Declension of श्रौतर्ष śrautarṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतर्षम् śrautarṣam
श्रौतर्षे śrautarṣe
श्रौतर्षाणि śrautarṣāṇi
Vocative श्रौतर्ष śrautarṣa
श्रौतर्षे śrautarṣe
श्रौतर्षाणि śrautarṣāṇi
Accusative श्रौतर्षम् śrautarṣam
श्रौतर्षे śrautarṣe
श्रौतर्षाणि śrautarṣāṇi
Instrumental श्रौतर्षेण śrautarṣeṇa
श्रौतर्षाभ्याम् śrautarṣābhyām
श्रौतर्षैः śrautarṣaiḥ
Dative श्रौतर्षाय śrautarṣāya
श्रौतर्षाभ्याम् śrautarṣābhyām
श्रौतर्षेभ्यः śrautarṣebhyaḥ
Ablative श्रौतर्षात् śrautarṣāt
श्रौतर्षाभ्याम् śrautarṣābhyām
श्रौतर्षेभ्यः śrautarṣebhyaḥ
Genitive श्रौतर्षस्य śrautarṣasya
श्रौतर्षयोः śrautarṣayoḥ
श्रौतर्षाणाम् śrautarṣāṇām
Locative श्रौतर्षे śrautarṣe
श्रौतर्षयोः śrautarṣayoḥ
श्रौतर्षेषु śrautarṣeṣu