Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रौतर्ष śrautarṣa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रौतर्षम् śrautarṣam
श्रौतर्षे śrautarṣe
श्रौतर्षाणि śrautarṣāṇi
Vocativo श्रौतर्ष śrautarṣa
श्रौतर्षे śrautarṣe
श्रौतर्षाणि śrautarṣāṇi
Acusativo श्रौतर्षम् śrautarṣam
श्रौतर्षे śrautarṣe
श्रौतर्षाणि śrautarṣāṇi
Instrumental श्रौतर्षेण śrautarṣeṇa
श्रौतर्षाभ्याम् śrautarṣābhyām
श्रौतर्षैः śrautarṣaiḥ
Dativo श्रौतर्षाय śrautarṣāya
श्रौतर्षाभ्याम् śrautarṣābhyām
श्रौतर्षेभ्यः śrautarṣebhyaḥ
Ablativo श्रौतर्षात् śrautarṣāt
श्रौतर्षाभ्याम् śrautarṣābhyām
श्रौतर्षेभ्यः śrautarṣebhyaḥ
Genitivo श्रौतर्षस्य śrautarṣasya
श्रौतर्षयोः śrautarṣayoḥ
श्रौतर्षाणाम् śrautarṣāṇām
Locativo श्रौतर्षे śrautarṣe
श्रौतर्षयोः śrautarṣayoḥ
श्रौतर्षेषु śrautarṣeṣu