Sanskrit tools

Sanskrit declension


Declension of श्रौतसर्वस्व śrautasarvasva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतसर्वस्वम् śrautasarvasvam
श्रौतसर्वस्वे śrautasarvasve
श्रौतसर्वस्वानि śrautasarvasvāni
Vocative श्रौतसर्वस्व śrautasarvasva
श्रौतसर्वस्वे śrautasarvasve
श्रौतसर्वस्वानि śrautasarvasvāni
Accusative श्रौतसर्वस्वम् śrautasarvasvam
श्रौतसर्वस्वे śrautasarvasve
श्रौतसर्वस्वानि śrautasarvasvāni
Instrumental श्रौतसर्वस्वेन śrautasarvasvena
श्रौतसर्वस्वाभ्याम् śrautasarvasvābhyām
श्रौतसर्वस्वैः śrautasarvasvaiḥ
Dative श्रौतसर्वस्वाय śrautasarvasvāya
श्रौतसर्वस्वाभ्याम् śrautasarvasvābhyām
श्रौतसर्वस्वेभ्यः śrautasarvasvebhyaḥ
Ablative श्रौतसर्वस्वात् śrautasarvasvāt
श्रौतसर्वस्वाभ्याम् śrautasarvasvābhyām
श्रौतसर्वस्वेभ्यः śrautasarvasvebhyaḥ
Genitive श्रौतसर्वस्वस्य śrautasarvasvasya
श्रौतसर्वस्वयोः śrautasarvasvayoḥ
श्रौतसर्वस्वानाम् śrautasarvasvānām
Locative श्रौतसर्वस्वे śrautasarvasve
श्रौतसर्वस्वयोः śrautasarvasvayoḥ
श्रौतसर्वस्वेषु śrautasarvasveṣu