| Singular | Dual | Plural |
Nominativo |
श्रौतसर्वस्वम्
śrautasarvasvam
|
श्रौतसर्वस्वे
śrautasarvasve
|
श्रौतसर्वस्वानि
śrautasarvasvāni
|
Vocativo |
श्रौतसर्वस्व
śrautasarvasva
|
श्रौतसर्वस्वे
śrautasarvasve
|
श्रौतसर्वस्वानि
śrautasarvasvāni
|
Acusativo |
श्रौतसर्वस्वम्
śrautasarvasvam
|
श्रौतसर्वस्वे
śrautasarvasve
|
श्रौतसर्वस्वानि
śrautasarvasvāni
|
Instrumental |
श्रौतसर्वस्वेन
śrautasarvasvena
|
श्रौतसर्वस्वाभ्याम्
śrautasarvasvābhyām
|
श्रौतसर्वस्वैः
śrautasarvasvaiḥ
|
Dativo |
श्रौतसर्वस्वाय
śrautasarvasvāya
|
श्रौतसर्वस्वाभ्याम्
śrautasarvasvābhyām
|
श्रौतसर्वस्वेभ्यः
śrautasarvasvebhyaḥ
|
Ablativo |
श्रौतसर्वस्वात्
śrautasarvasvāt
|
श्रौतसर्वस्वाभ्याम्
śrautasarvasvābhyām
|
श्रौतसर्वस्वेभ्यः
śrautasarvasvebhyaḥ
|
Genitivo |
श्रौतसर्वस्वस्य
śrautasarvasvasya
|
श्रौतसर्वस्वयोः
śrautasarvasvayoḥ
|
श्रौतसर्वस्वानाम्
śrautasarvasvānām
|
Locativo |
श्रौतसर्वस्वे
śrautasarvasve
|
श्रौतसर्वस्वयोः
śrautasarvasvayoḥ
|
श्रौतसर्वस्वेषु
śrautasarvasveṣu
|