Sanskrit tools

Sanskrit declension


Declension of श्रौतसूत्रविधि śrautasūtravidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतसूत्रविधिः śrautasūtravidhiḥ
श्रौतसूत्रविधी śrautasūtravidhī
श्रौतसूत्रविधयः śrautasūtravidhayaḥ
Vocative श्रौतसूत्रविधे śrautasūtravidhe
श्रौतसूत्रविधी śrautasūtravidhī
श्रौतसूत्रविधयः śrautasūtravidhayaḥ
Accusative श्रौतसूत्रविधिम् śrautasūtravidhim
श्रौतसूत्रविधी śrautasūtravidhī
श्रौतसूत्रविधीन् śrautasūtravidhīn
Instrumental श्रौतसूत्रविधिना śrautasūtravidhinā
श्रौतसूत्रविधिभ्याम् śrautasūtravidhibhyām
श्रौतसूत्रविधिभिः śrautasūtravidhibhiḥ
Dative श्रौतसूत्रविधये śrautasūtravidhaye
श्रौतसूत्रविधिभ्याम् śrautasūtravidhibhyām
श्रौतसूत्रविधिभ्यः śrautasūtravidhibhyaḥ
Ablative श्रौतसूत्रविधेः śrautasūtravidheḥ
श्रौतसूत्रविधिभ्याम् śrautasūtravidhibhyām
श्रौतसूत्रविधिभ्यः śrautasūtravidhibhyaḥ
Genitive श्रौतसूत्रविधेः śrautasūtravidheḥ
श्रौतसूत्रविध्योः śrautasūtravidhyoḥ
श्रौतसूत्रविधीनाम् śrautasūtravidhīnām
Locative श्रौतसूत्रविधौ śrautasūtravidhau
श्रौतसूत्रविध्योः śrautasūtravidhyoḥ
श्रौतसूत्रविधिषु śrautasūtravidhiṣu